पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५१४ ऋग्वेद समाप्मे [ ९७ ] 'वसिष्ठो मैत्रामहणिपि । माझामा इन्गो देवता, द्वितीयस्याश्वसुषम्यन्ताना च बृहस्पति तृतीयानत्रभ्योरिन्द्रायणस्पती, दशम्पा इन्द्राबृहस्पती प्टुिप् छन्द , य॒ज्ञे दि॒वो नृपद॑ने पृथि॒व्या नरो यत्र॑ देव॒यवो॒ मद॑न्ति । इन्द्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥ १ ॥ [ अ५५ अ६, ९२, 1 य॒ज्ञे । दि॒व । नृ॒ऽसद॑ने । पृ॑थि॒व्या । नरे॑ । यत्र॑ । दे॒व॒ऽयव॑ । मद॑न्ति । इन्द्रा॑य । यग्ने॑ । सव॑नानि । सु॒न्वे । गम॑त् । मदा॑य । प्र॒थ॒मम् । वय॑ । च॒ ॥ १ ॥ बेङ्कट० ऐन्द्रयाचा सुकाईस्पलम् | अन्नमै ( ऋअ २,७,९७ ) च यज्ञे दिव आगत्य सदस्थाने । सदेव आई-नर ऋविजयस्मिन् यज्ञे यज्ञ श्रीणि सवनानि सुमुविरे। तत्र इन्द्र मदाय निपोदनु नृषदने मनुष्याणा देवकामा मदन्ति, इन्द्राय पसिन् गच्छतु प्रथमम् एव तस्य च अश्वा गच्चन्तु ॥ ३ ॥ ३ आ दैव्या॑ घृणीमहेऽवसि॒ि बृहस्पतिनो॑ मह॒ आ सखायः | यथा॒ भवे॑म म॒ळ्हूपे अना॑गा॒ यो नो॑ द॒ाता प॑रा॒नवः॑ः पि॒तेव॑ ॥ २ ॥ आ । दैव्या॑ । वृ॑णा॒महे॒ । अवा॑सि । बृह॒स्पति॑ । न । महे॒ | आ स॒खाय॒ यथा॑ । भवे॑म । मो॒ळ्हुषे॑ । अना॑गा । य । नु । दाता । पुराऽवत॑ । पि॒ताव ॥ २ ॥ बेङ्कट० ला वृणीमहे वैभ्याति रक्षणानि | बृहस्पति मस्तान् आपूजयति हे राखाय | 1 यथा भवेम वम कामामा सक्ने अनागस । म भागवति ॥ २ ॥ अस्मान् दाता परावत दूरास् पिता इद तमु॒ ज्येष्ठ॒ नम॑सा ह॒विर्भः सु॒शेनं॒ ब्रह्म॑ण॒स्पति॑ गृणीषे । इन्द्रं॒ श्लोो महि॒ दैव्य॑ः सिपक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥ ३ ॥ तम् । ॐ इति॑ । ज्येष्ठ॑म् । नम॑सा । दृषि ऽभि॑ि । सु॒गंगू | ब्रह्म॑ण । पति॑म् | गृ॒णी॒षे॒ । इन्द्र॑म् । श्लोक॑ । महि॑ ॥ दैव्य॑ । स य । ब्रह्म॑ण । दे॒वने॒तस्प | राजा॑ ॥ ३ ॥ वेट० तम् एव ज्येष्टम् नमस्कारेण हविर्मि च सुसुखम् ब्रह्मण पतिम् तु इंद्रम् श्च श्लोक महान्य देवाई सेवताम् य अहस देवे उत्पादितय सस्य राना ॥३॥ स आ नो पोर्न सद श्रेष्ठो बृह॒स्पति॑र्वि॒धवा॑रो यो अस्ति । कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं ात् पन्नो॒ अति॑ स॒वतो॒ अरष्टान् ॥ ४ ॥ 11. नास्ति को २. मेदाम्याचा मूको. ३३. तम्याश्चादवा विना रघरमा भइत्य बृहस्पति वि