पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९५, मँ ५] सप्तमं मण्डलम् | सः । आ । नः॒ः । योनि॑म् । स॒द॒तु । प्रेष्ठ॑ः 1 बृह॒स्पतिः॑ः । वि॒श्वरः । यः । अस्ति । काम॑ः । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । वा॒ात् । परी॑त् । नः॒ः । अति॑ । स॒श्चत॑ः । अरि॑ष्टान् ॥ ४ ॥ बेङ्कट० सः अस्माकै चर्द्दिः आ सीदतु मियतमः बृहस्पति विश्वैः वरणीयःमः भवति । सुवर्यस्य , धनस्य यः अस्माकम् कामः सम् प्रयच्छतु । अति पारयत नः शत्रुभिः संसकान् हिंसितान् एवं ॥ ४ ॥ - तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे घा॑सुर॒मृता॑सः पुरा॒जाः । शुचि॑क्रन्द॑ यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणि॑ हुवेम ॥ ५ ॥ तम् । आ । नः॒ः । अ॒र्कम् । अ॒मृता॑य । जुष्ट॑म् । इ॒मे ! धा॒ासु॒ः । अ॒मृत॑सः । पुराऽजाः । शु॒चि॑ऽक्रन्दम् । य॒ज॒तम् । प॒स्त्या॑नाम् । बृह॒स्पति॑म् । अ॒न॒र्वाण॑म् ॥ ह॒वेम ॥ ५ ॥ वेङ्कट० तत् अहम् अस्मभ्यम् आ प्रयच्छन्तु अमरणाय पर्याप्तम् इमे देवाः पुराणाः | शुद्धस्तोत्रं यष्टभ्यं गृहाणाम् । “विशः पस्त्या : " ( इ. मात्र ५,३,५,१९ ) इति ब्राह्मणम्। बृहस्पतिम् अप्रत्युतम्' अन्यस्मिन् ( तु. या ६, २३ ) हुवेम ॥ ५ ॥ इति पञ्चमाटके पटाध्याये एकविंशो वर्गः ॥ २५१५ तं श॒ग्मास अरु॒पासो अवा॒ बृह॒स्पति॑ स॒हवाहा॑ वहन्ति । सह॑श्चि॒द् यस्य॒ नील॑वत् स॒धस्थं नभो न रू॒पम॑रु॒पं वसा॑नाः ॥ ६ ॥ तम् 1 इ॒श॒ग्मास॑ । अ॒रु॒षास॑ः । अश्वा॑ः । बृह॒स्पति॑म् । स॒ह॒ऽवाह॑ः । व॒व॒न्ति॒ । सह॑ः । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धस्थे॑म् | नभ॑ः । न । रू॒पम् ॥ अ॒रु॒पम् । वसा॑नाः ॥६॥ बेङ्कट० तम् शक्ता आरोचमानाः अश्वाः बृहस्पतिम् सहवहन्तः वहन्तु ग्रहः शरीरम् सहनात्। शरोरम या नीलवर्णयुक्तम् । 'आ देभस नौलपृष्टम् ( ५,४३, १२) इति उच्छम् | हमे सदस्थितम् नभः न मादित्य इव रूपम् भारोधमानम् आच्छादयन्तः ॥ १ ॥ स हि शुचि॑ श॒तप॑त्र॒ स शु॒न्भ्युर्हर॑ण्यवाशीरि॑षि॒रः स्व॒र्पाः । बृह॒स्पति॒ स स्वा॑वे॒श ऋ॒ष्व पुरू सखिभ्य आसुर्ति कष्ठः ॥ ७ ॥ सः । हि 1 शुचि॑ । श॒तऽप॑न॒ | सः शुन्थ्युः | हिर॑ण्यऽवाशीः ॥ इ॒वि॒रः । स्व॒ऽसाः 1 द्बृह॒स्पतिः॑ः । स । सु॒ऽआ॒वे॒श | श्रुष्व | पुरु | सखऽम्यः | आ॒ऽस॒तिम् । करि॑ष्ठः ॥ ७ ॥ 1. विश पहलम: विशल्या प दि एम, विशप '; प्रयु वि. ३. भूमय- मूको. ४.४. नारि भूको विभः मानायच्छा सम प्राथु' सहमि २१. ५०५ रहन्न विभा ६. चमानाच्छा