पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् इ॒मे इति॑ 1 यत् । ते॒ । म॒हि॒ना । शु॒भ्रे । अन्ध॑स॒ इति॑ । अ॒धि॒ऽक्षि॒यन्त ॥ पूर्खः । सा । नः॒ः । ब॒ोधि॒ । अ॒वि॒त्रौ । गृ॒रुत्स॑खा | चोद॑ । राध॑ः । म॒घोना॑म् ॥ २ ॥ बेट० उभे यस्याः ते मइश्वेन हे शोममाने ! अने दिव्यं पार्थिवं च यदाकृष्टपये व मकृष्टपूच, अभिगच्छन्ति मनुष्याः | सा भस्माकं बुध्यस्व अत्रिी भवामीति, यस्याः से महतः सखायः । घोदय धर्म हविष्मताम् ॥ २ ॥ भ॒द्रभि॑ि भ॒द्रा कृ॑णव॒त् सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती । गृ॒णाना ज॑मदग्ने॒वत् स्तु॑वाना च॑ अष्ट॒वत् ॥ ३ ॥ भ॒द्रम् । इट् । भ॒द्रा | कृ॒णव॒त् । सर॑स्वती । अक॑वऽअरी । चेत॒ति॒ ॥ वा॒जिनी॑वती । गृण॒ाना 1 जमदग्न॒ऽवत् । स्तुवाना | च । वसिष्ठऽवत् ॥ ३ ॥ ज॒नयन्तो॒ न्वग्र्त्रः पुत्र॒यन्त॑ः सुदाय | सरस्वन्तं हवामहे ॥ १४ ॥ ज॒नि॒ऽगन्त॑ः । नु॒ । अम॑वः । पुत्र॒श्यन्त॑ः । सु॒ऽदान॑वः । सर॑स्वन्तम् ॥ ह॒वामहे ॥ ४ ॥ पेट० आयाम् भात्मनः दुष्यन्तः क्षिप्रं गममशीळाः हवामहे ।। ४ ।। २५१३ । घेङ्कट० भद्रम् एव भद्रा कृण्येतु सरस्वती । भकुत्सितगमना बुध्यताम् अवती स्तूयमाना जमदुभिना इब ऋपिणा, तथा, यथा बसिष्ठः स्तौति तद्वत् च आह ॥ ३ ॥ स्तूयमानश्यात्मानं परोक्षम् १. युष्यात मूको. २-२. मास्ति मूको. पुनीयन्तः च श्रयं शोभनदानाः सरखन्तम् ये ते॑ सरस्व ऊर्मयो॒ मधु॑मन्तो घृत॒श्च॒ते॑ तेभि॑नो॑ऽवि॒ता भ॑व ॥ ५ ॥ ये । ते॒ । स॒र॒स्व॒ः 1 ऊ॒र्मय॑ः । मधु॑ऽगन्तः । घृ॒त॒ऽश्च॒ते॑• । तेभि॑ः ॥ इ॒ः । अ॒वि॒ता । भव॒ ॥५॥ घेङ्कट येते हे सरखः । ऊर्मयः सिन्धुरूपस्य मधुरसवन्तः उदरच्युतः तेमिः मः अविता भव ॥५॥ प॒ीवि॒वसं॒ सर॑स्वत॒ः स्त॒ यो वि॒श्वद॑र्शतः । अ॒स॒ीमहि॑ प्र॒जामिष॑म् ॥ ६ ॥ प॒पि॒षस॑म् 1 सर॑स्वतः ॥ स्तन॑म् ॥ य 1 वि॒श्वऽदर्शतः । भक्षीमहि॑ । प्र॒ऽजाम् ॥ इ॒ष॑म् ॥ ६ ॥ पेङ्कट० वर्धमानम् सरस्वतः स्तनम् भजामहे प्रज्ञाम् अनंच वतः धुलोमदि इत्यर्थः । यः स्वन, विश्वेषां दर्शनीमः ॥ ६॥ इति पञ्चमाष्टके पष्टाप्याये वोर्गः ॥