पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ५, अ६, व १९. ५१२ ऋग्देसमाप्य इ॒मा जु॒ह्वा॑ना यु॒ष्मदा नमो॑भिः॒ प्रति॒ स्तोमे॑ सरस्वति जु॒पस्त्र । तय॒ शर्म॑न्॑ प्रि॒यत॑मे॒ दधा॑ना॒ा उप॑ स्थैयाम शर॒णं च वृक्षम् ॥ ५ ॥ ॥ I इ॒मा । जुवा॑नाः । यु॒ष्मत् । आ । नम॑ऽभिः । प्रति॑ । स्तोम॑म् ॥ स॒र॒स्व॒ति॒ । जु॒षस्व॒ । तवं॑ । शर्म॑न् । प्रि॒यऽत॑मे । दधा॑नाः । उप॑ । स्थैया । श॒र॒णम् । न । वृक्षम् ॥ ५ ॥ ० इमानि इणि जुहानाः वयं मयाम नमस्कारैः । प्रति सेवस्व स्वम् सोमम् सरस्वति ।। तव सुखे प्रिये निधीयमानाः त्वाम् उप रथेयाम प्रतिश्रयभूसं महान्तम् इप वृक्षम् ॥ ५ ॥ अ॒यमु॑ ते॒ सरस्वति॒ वसि॑ष्ठ॒ो द्वारा॑वृ॒तस्य॑ सु॒म॑रो॒ व्या॑वः । वर्ध॑ शु॒भ्रे स्तु॒व॒ते रा॑सि॒ बाजा॑न् यूयं पा॑त स्व॒स्मि॒ सदा॑ नः ।। ६ ।। । अ॒यम् । ॐ इति॑ । ते॒ । स॒र॒स्व॒ति॒ । वसि॑ष्ठः । द्वारौँ । ऋ॒तस्य॑ सु॒ऽ । वि । आ॒न॒रित्या॑षः। वर्ध॑ । श॒भ्रे । स्तु॒त्र॒ते । रा॒ति॒ । वाजा॑न् । यु॒यम् । पा॒त॒ | स्व॒स्तिऽभिः॑ः । सदा॑ । नः॒ः ॥ ६ ॥ बेट० अयम् उ ते सरस्वति ! यसिष्टः तस्य चक्षस पूर्वोपरी वि आवः द्वारी संतवयागार्थम्' सुभगे 1 वर्ष शोभमाने! स्तुवते च प्रयच्छ अन्नानि इति ॥ ६ ॥ इति मटके पहाण्याये एकोनविंगो वर्ग. ॥ [९६ ] वसिष्ठो प्रारणि सरस्वती देवता, चमुध्यांदिषयम्सामां सरस्यान् | आचाद्विसीययोः प्रतथिइह्लादः [ =प्रथमा बृहती, द्वितीया सतोती), तृवीया प्रस्तारपति शिष्टा गायभ्यः । वचॊऽसुर्यो वचॊऽसूर्यं हुई गायि सर॑स्वती॒मिन्म॑या सुवृ॒क्तिमि॒ स्तोमे॑र्व॒सिष्व॒ रोद॑सी ॥ १ ॥ न॒दीना॑म् । बृ॑ह॒त् । “इति॑ । गा॒ायै॒पे॒ । चच॑ः । अ॒सुर्यौ । न॒दीना॑म् । सर॑स्वतीम् । इत् । म॒ह॒य॒ | सूक्तिभिः । स्तोमैः । द॒ष्ठ रोद॑सी इति॑ ॥ १ ॥ ० हे बसिष्ठ ! महम् यत. एवं अवीपि अलपती नदीनाम् सरस्वती इति । सामू एवं सरस्वतीम् पूजय स्तुतिमिः सुप्रवृत्ताभिः वसिष्ट ! चावापृथिव्योः उपमण्यत्योः ॥ १ ॥ उ॒भे यत् ते॑ महि॒ना शु॒भ्रे अन्ध॑सी अधिक्षियन्ति पु॒रः । सानो॑ चोष्यवि॒ी प॒रुत्स॑खा चोद॒ राधे मघोना॑म् ॥ २ ॥ 1 साल २-२. मालि मूको. ५, ६: गुको.