पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, मै २ ] सप्तम मण्डलम् प्रोच॒दश्वो॒ न यज॑सेऽवि॒ष्यन्॒ य॒दा म॒हः सं॒चर॑णाद् व्यस्थत् । आद॑स्य॒ वातो॒ अनु॑ चाति श॒ोचिरर्ध स्म ते॒ अर्जनं कृ॒ष्णम॑स्ति ॥ २ ॥ प्रोत् । अश्वं॑ । न । यसे | अनुष्यन् | यदा | मह | स॒म् || अस्र्थात् | आत् । अ॒स्य॒ । गत॑ । अनु॑ । वा॒ाति॒ । शाच 1 अधि॑ । स्मा॒ । ते॒ । अन॑नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥ वेङ्कट० प्रोथति शब्दकर्मा । शब्द कुर्वन् अश्व इव गमत स्थिते यवसे भक्षण करिष्यन् अयमशि अरण्यमतुम् यदा महत सवरणात् अन्योन्यसटितात् शुष्कात् काहसद्धातात् वि अस्थात्, भनन्तरमेव अस्य शोचि वात अनु वाति । अथ प्रत्यक्ष अनन्तर द्रव मार्ग कृष्णो भवति ॥ २ ॥ उ॒द् यस्य॑ ते॒ नम॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इ॒धानाः । अच्छ॒ा द्याम॑रु॒षो घूम ए॑ति॒ स दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥ ३ ॥ उ॒त् । यस्य॑ । ते॒ । नः॑ऽजातस्य | वृष्ण॑ । अग्ने॑ । चर॑न्ति । अ॒जरा॑ । इ॒धाना । अच्छ॑ । द्याम् । अ॒र॒घ् । धूम । ए॒ति॒ | सम् । द्रुत । अ॒ग्ने॒ | ईय॑से । हि । दे॒रान् ॥ ३ ॥ बेडट० उत् चरन्ति यस्य से नवजननस्य चपितु साजरारहिता दीप्यमाना रश्मय, तस्य तदानी दिव प्रति कारोचमान धूम एति | त्व द्वि देवाना दूस दिवि स्थितान् सम् ईयसे सङ्गच्छसे दुवै इति ॥ ३ ॥ सन् अग्ने ! पियस्य॑ ते पृथि॒व्या पाजो अने॑त् तृषु यद॒न्वा॑ स॒मव॑क्त॒ जम्भैः । । प्रतिष्ट एति॒ यवं॑ न द॑स्म जु॒हा॑ विवेक्षि ॥ ४ ॥ सेनेव सष्टा नि । यर्त्य । ते । पृथि॒व्यम् । पाजे । अश्रेत् । हुषु । यत् । अना॑ । स॒मूऽअवृ॑क्त । जम्मै॑ । सेना॑ऽङ्ग्न | सृ॒था | प्रऽसि॑ति । तू । ए॒ति । ययम् | न | द॒स्म । जुहा॑ । वि॒ेक्षि॒ि ॥ ४ ॥ वेङ्कट० विविध प्रयति यस्य ते दावभूतस्य पृथिव्याम् राज क्षिप्रम् यदा अनानि काष्ठ लक्षणानि दुवै सम्पृह तदानीं सना इद युक्ता ज्वाला त एति प्रभञ्जिनी' । तदानीं यथा यवम् पशु एव हे दर्शनीय | त्वम् ज्वाल्पा अरण्य व्यामोदति ॥ ४ ॥ 1, नि २३.१ तमिद् द॒ोषा तमु॒पसि॒ यवि॑ष्ठ॒म॒ग्निमयुं न म॑र्जयन्त॒ नर॑ः | नि॒शिशा॑न॒ा अति॑थिमस्य॒ योनौ॑ द॒दाय॑ शोचिराहु॑तस्य॒ वृष्णैः ॥ ५ ॥ "सइभीम" विम २२ तावापतर' विम निमको ६ उपहूत वि दापहून* श्री लभ सक्के क्ष' एभ ८ मक्यनीति च वि, प्रबधनीति न अ १०१० दर्शयन्ति यवत् नि, दशयन्ति यस ल एभ ३३ "त्योदन्त मूका ४० प्रयाह ७७ ते पान र विए, अनभनीति चल ९ मास्ति