पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्य सन्न॑स्व॒री॑प॒मव॑ पोषयि॒त्नु देव॑ त्वर॑िरा॒णः स्स्स | यतो॑ वी॒रः क॑र्म॒ण्य॑ः सु॒दक्ष यु॒क्तना॑वा॒ जाय॑ते दे॒नमः ॥ ९ ॥ तत् । न॒ । तु॒रीष॑म् । अध॑ । घृ॒षय॒न्नु | देवं॑ । उ॒ष्टु ण । स्प॒श्वेति॑ स्व॒स्व । कर्मण्य॑ सु॒ । यु॒कऽग्रवा | जाय॑ते । दे॒न॒ऽका॑म ॥ ९ ॥ येङ्कट एषा व्याख्याता ( ऋ ३,४,९ ) ॥ ९ ॥ 1 २३०० वन॑स्य॒तेऽव॑ स॒जोप॑ दे॒वान॒ग्निभिः श॑मि॒ता इ॑याति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जन॑मानि॒ वेद॑ ॥ १० ॥ च॒न॑स्पते । अच॑ ॥ सू॒ज॒ ॥ उप॑ ॥ दे॒वान् । अ॒ग्नि । ह॒वि | श॒मि॒ता । सु॒दयाति॒ । स॰ । इत् । ऊ॒ इति॑ 1 होता॑ । स॒त्यत॑स् । य॒जाति॒ यथा॑ दे॒वाना॑म् | जनमानि | वेद॑ ॥१०॥ चेङ्कट० एषा व्याख्याता ( ३,४,१० } ॥ १० ॥ 1 [ अ५ अ २ व २० आ योग्ने समिधा॒नो अ॒र्चाडिन्द्रेण वैः स॒रथे॑ तुरेभः | ब॒हि॑िने॒ आस्त॒ता॒मदि॑तिः सु॒पु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ माध्यन्ताम् ॥ ११ ॥ आ । यदि॒ । अ॒ग्ने॒ । स॒म्ऽधान । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वै । स॒त्य॑म् । तुरेभि॑ । ब॒हि॑ि । न॒ । आस्तम् । अ॒दि॑ति । सु॒ऽपु॒त्रा | स्वाहा॑ दे॒वा । अ॒मृत । मा॒य॒न्त॒म् ॥११॥ वेट एप व्याख्याता ( ३,४,११ ) ॥ १३ ॥ ² इति पञ्चमाटके द्वितीयाध्याये द्वितीय वर्ग || [ ३ ] 'यसिझे मैनावराणिसंदि। सनिर्देवा | त्रिष्टुप् छन्दः'। अ॒ग्निं च दे॒वम॒तिभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् । यो मये॑षु॒ निधृ॑निर्य॒ता तपु॑सू॒ध घृ॒तान॑ः पाव॒रुः ।। १ ।। अ॒ग्निम् ॥ च॒ । दे॒यम् । अ॒ग्निऽभि॑ । स॒जोषो । यजि॑ष्ठम् । दूतम् । अध्व॒रे । कृणुध्वम् । 1 य । मये॑षु॒ । निऽनु॑नि । ऋ॒त । तपु॑ ऽपूर्धा | घृ॒ताय॒क ॥ १ ॥ घे० अभिम् यूपम् देवम् अभ्ये अतिमि रहितम् यमदूतम् अज्ञे कुरत, म मनुध्धेषु गेऽपि सन् अभिमुसोध्रुवतिष्ठति यशान्तापसिंतृशिएक घृताभ शोधक ॥ H . १.१. नाहित मूझे. २.२. व्य. २.यजीपात् दिन विनाको