पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६] सप्तमं मण्डलम् सु॒ऽआ॒ध्ये॑ । वि । दुर॑ः । दे॒व॒ऽयन्त॑ः अश॑िनयुः । र॒य॒ऽयुः । दे॒वता॑ता । पु॒र्वी इति॑ । शिजु॑म् ॥ न । मा॒तरा॑ । रिहाणे इति॑ । सम् | अ॒नुवैः । न | सम॑नेषु | अ॒ञ्जन्॒ ||५|| वेङ्कट० सुकमांण: देवानिच्छता वि अशिघ्रयुः यशाराणि वितानि वन्ति समामि स्थमिश्चन्तः जसि पूर्वरूपम् | यज्ञे | अथ विवृतेषु द्वारेषु पूर्वैः माघीनैहुपती अम्ि घरसम् इ मातरी जिया लिहाने भवतः । समझिग उपस्थितेषु सङ्ग्रामेषु जिगमिवो घृतेन सम् अञ्जन्ति, यथा नद्यो जलेन क्षेत्राण्यञ्जन्तीति ॥ ५ ॥ इति पञ्चमाष्टके द्वितीयाध्याये प्रथम वर्गः ॥ उ॒त योप॑णे दि॒व्ये॑ म॒ही न॑ उ॒पासु॒ानक्ता॑ सु॒दुषे॑व धे॒नुः । ब॒हि॒िपदा॑ पुरुहु॒ते म॒धोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ अयेताम् ॥ ६ ॥ उ॒त । योष॑णे॒ इति॑ । दि॒ष्ये॑ इति॑ । गृ॒ही इति॑ । न॒ः । उ॒पसा॒ानक | सु॒दुधा॑ऽइन् । धे॒नुः । ब॒हि॑िऽसदा॑। ए॒रु॒हुते॒ इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञियै॒ इति॑ । सु॒वि॒ताय॑ ॥ श्रये॒ताम् ॥६॥ बेङ्कट० अपि स्त्रियो दिवि भवे उपासान के महत्वाद् अस्मान् वा श्रयेताम् यथा सुषुधा धेनुः आयत्येवम्, बर्हिषि सोदन्त्यौ बहुभिराहूते धनवयौ यज्ञा अभ्युदयार्थमिति ॥ ६॥ चिप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु कारू मन्ये॑ वा॑ जा॒तवे॑द॒सा॒ यज॑ध्ये॑ । ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हने॑षु॒ ता दे॒वेषु॑ च॒नथो॒ो वार्या॑णि ॥ ७ ॥ विप्र । य॒ज्ञेषु॑ । मानु॑षेषु । क॒ारू इति । गम्मे॑ । वा॒म् | जा॒तवे॑दसा । यज॑ध्यै | । ऊर्ध्वम् । नः॒ः । अ॒ध्व॒रम् । कृ॒तम् । हयैषु । ता | दे॒वेषु॑ । वन॒पः । वार्याणि ॥ ७ ॥ २३९९ चेङ्कट० मेधाविनो यज्ञेषु मनुष्यकृतेषु कर्मशीलो मन्ये बाम् जातमझी यह तो युवाम् ● कुस्तम् । भाह्वानेषु तो युवां मजमानानाम् देवें मजयः धनानि ॥ ७ ॥ आ भार॑ति॒ भार॑तीभिः स॒जो॑षा॒ इवा॑ दे॒र्वैम॑नु॒ष्प॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्षहरेदं स॑दन्तु ॥ ८ ॥ आ । भार॑ती । भार॑तीभिः । स॒जोष । इळये॑ । दे॒धैः । मनुष्ये॑भिः । अ॒ग्नि । सर॑स्य॒तौ । स॒र॒स्व॒तेभि॑ । अ॒र्ब्राक् | ति॒िनः । दे॒वीः | ब॒र्हिः । आ । इ॒दम् । स॒दन्तु ॥ ८ ॥ चेट एपा व्याख्याता ( ऋ ३,४,८ ) ॥ ८ ॥ १. स्वरु मूको. २.२ पटतावद्ध वि स ५ वि चौध को लभ, ६० वा मूको. पष्टन्योलम, ९ नास्ति दि म पनुवादि ३. पर्त मूको, ४. नाति मो. ७. मनोविल लस, ८. दिन।