पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१८ "४ग्वेदे सभाष्ये [ अ५, २, । 1 जु॒पस्व॑ । नः॒ । स॒मऽध॑म् । अ॒ग्ने॒ । अ॒द्य | शोच॑ | बृहत् । य॒ज॒तम् ॥ धृ॒मम् | ऋ॒ण्वन् | उप॑ । स्पृश॒ । दि॒व्यम् । सानु॑ । स्तूपैः । सम् । र॒श्मिऽभि॑ि. 1 तत॒न॒. । सूर्य॑स्य ॥ १ ॥ --- पेट० घसिष्ठः | सैवस्व' न समिधम् अमे अय | प्रज्वल व बृहन्तम् यष्टव्यम् धूमम् उद्गमयन् । उप स्पृशय दिवि भवम् समुच्छ्रितम् आदित्य तेजस्सहातैः । सम् गच्छस्व सूर्यस्य रश्मिभिः इति ॥ १ ॥ नरा॒शंस॑स्य महि॒मानं॑मे॒पा॒मुप॑ स्तोपाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑व॒ शुच॑यो धिये॒धा। स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥ २ ॥ नग॒शंस॑स्य । म॒हि॒मान॑म् | ए॒षाम् । उप॑ । स्तो॒षाम॒ । य॒जतस्प॑ य॒ज्ञैः । ये 1 सु॒ऽक्रत॑चः । शु॒च॑य. । धि॒ष॒म्ऽधाः । स्वद॑न्ति । दे॒वाः । उ॒मया॑नि । ह॒च्या ॥ २ ॥ चैङ्कट० नराशस्य महिमानम् एषाम् 'यजमानानामर्थाय दयम्' उपस्तुमः यष्टव्स्य यज्ञै। ये सुयज्ञा' शुचयः कर्मणां धारयितार यजमानाः तेषाम् उभ्यानि पाशुकानि सौनिकानि च हवींषि वदन्ति देवताः | 'नाराशंस, पूजयामास सदैव यज्ञार्थम् ॥ २ ॥ ईलेन्पो असु॑रं सु॒दथ॑म॒न्तर्दृतं रोद॑सी सत्य॒वाच॑म् । स॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्ध॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥ ३ ॥ इ॒न्य॑म् । इ॒. । असु॑रम् । सु॒ऽदक्ष॑ग् । अ॒न्तः । दू॒तम् । रोद॑सी॒ इति॑ । स॒त्य॒ऽयाच॑म् । मनु॒ष्वत् । अ॒ग्निम् । मनु॑ना । सद्धम् | सम् | अ॒सम् | इत् | स॒हेम॒ ॥ ३ ॥ ० .. स॒पय॑यो॒ो भर॑माणा अभि॒न्नु प्र वृ॑ञ्जते॒ नम॑सा ब॒हि॑िर॒नँ । आ॒शु॒ह्वा॑ना घृ॒तपृ॑ष्वं॑ घृ॒प॑द॒दध्व॑र्य॒चो ह॒विषा॑ मर्जयध्वम् ।। ४ ।। स॒पर्पच॑. 1 भर॑माणा] । अ॒मि॒ऽनु । प्र 1 वृ॒ञ्जते॒ | नम॑सा । ब॒हि॑ि । अ॒ग्नौ । आ॒ऽजु॒ह्वा॑न । घृ॒तऽपृ॒ष्टम् । वृष॑त् । अध्ययैव ह॒विष । गर्जयध्वम् ॥ ४ ॥ येङ्कट० परिचरणमिण्यन्त अरण्यात आाहरन्त अभिगतना नुकम्प्रहरन्ति हदिया सह बर्दिः शतौ । अभिमुल उद्राना घृतपृष्टम् नानावण यादें, हे अव्वयंव. 1 अभिम् हविषा परिवरत ॥ ४ ॥ स्व॒ध्यो॒ वि दुरी॑ देव॒यन्तोऽशश्रयू रथ॒मुर्दे॒वता॑ता । पूर्वी शिशुं न मा॒तरा॑ राणे सम॒त्रो न सम॑नेप्पञ्जन् ॥ ५ ॥ 1. "दिए "से, नुख जिल ५.नि. ९. र. मूफी, ३३.४ प्रजा फो मूझेरिएस. २. किंग (८६) यावा. ६५. मारित वि. ७. अगि