पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२, १] क्रिमेतेषु चव्य सप्तम मण्डलम् मनुष्याणा छान्सद् कौतूहलनियर्थम् अथ गोधाणा तु सहसानि गोनमित्यभिधीयत | धर्मशास्त्रपरैरिव ॥ १५ ॥ चास्माभिरुच्यते । मयुचान्यवृंदानि च ॥ १३ ॥ कुलायानि हि तानी तानि गोत्राणि सन्तु न । ननु सरन्ति नैतानि सम्प्रति इमे ॥ १४ ॥ साई गोत्रसहस्राणि प्रयुतान्यर्बुदानि पद्धतै सद्गृहीतानि 9 फतशेधायनादिमि ॥ १५ ॥ स्मरन्ति तानि चित्तेषु सम्प्रतिवेन भानवा | मार्कण्डेयोऽस्मि माण्डूकस्तथा माण्डव्य इत्यपि ॥ १६ ॥ प्रदर्शयन् महन् पक्षान् न कथञ्चिदपीच्छति । 'इतरतरसम्बन्ध सध्यायमिति ध्रुवन् ॥१७॥ समुद्रद्देद सा यत ॥ १८ ॥ यदि घेवानि गोत्राणि मार्कण्डेय माण्डूकास दुहितरम् असगोत्रा माइत्सादिक गोत्रम् इति माधवदर्शनम् । आपस्तम्बश्र तानव वेदरष्टशनदर्शयत् ॥ १९ ॥ [२] प्रसिद्धो मैनावणिऋषि आया इध्म समिद्धोऽग्निर्वा देवता, द्वितीयस्या नराशस, तृतीयस्था इळ चतुर्थ्या वर्द, पञ्चम्या देवीर, घटवा उपासातका, ससम्वा व्यौ होतारौ प्रचेतसौ अष्टम्यास्तिो देव्य सरस्वतीळाभारख्य, नवभ्यासत्यष्टा, दशम्या वनस्पति, एकादश्या स्वाहाकृतय ) |ष्टुिप छन्द । . जु॒पस्वं॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद् य॑ज॒तं धूममृण्वन् । उप॑ स्पृश दि॒व्यं सानु॒ स्तूपे॒ः सं॑ र॒श्मस्ततः सूर्य॑स्य ॥ १ ॥ १ छान्दसेनेत विल २ प्रयुसान्य वि ३३ 'रैमामिना सऋभ नास्ति भ ७ कबोपोदयनादिभि किम्बोधोय भ ९ याहि १९ वेंक ३० देव दिए, देवदृट न दर्शन का E, ५ चैदान ऋण ६ ऋ२८७ ८८ नास्तिक ३३ १३ नास्ति भूको