पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतर्म मण्डलम् २४६१ झू७०, मैं १ ] आ । वि॒श्व॒ऽवा॒ास । अ॒श्विना । गन॒म् ॥ नः॒ । म । तत् । स्थान॑म् । अवाचि । वाम् । पृथि॒व्याम् । अग्ने॑ः । न । य॒ज । शु॒न॒ऽष्ट॑ष्टः । अ॒श्या॒त् । आ । यत् । से॒दयु॑ः 1 ए॒वसै । न । योनि॑म् ॥१॥ घेङ्कट० हे विश्वैः पाणीयो ! अश्विनौ ! आ गच्छतम् अस्मान् | म अवाचि प्रोकं स्माभिः तत् स्थानम् अस्याम् पृषिभ्याम् युवयोः । अस्माभिः स च स्थानं स्टीर्णः वाम् अम्बीक्ष्य का? इस पछवान् सुखपृष्ठः तिष्ठति, आ सोदयः यत् स्थानम्, यथा मनुष्यः ध्रुवावस्थानाय योग्यम् आसीदति ॥ १॥ सिप॑क्त॒ सा व सुव॒तिश्वनि॒ष्ठापि घ॒र्मो मनु॑षो दुरोणे । यो गो॑ समु॒द्रान्त्स॒रित॒तः॒ पिप॒त्ये॑ग्वा चि॒न्न सु॒युजो युजा॒नः ॥ २ ॥ । सिस॑क्ति । सा । वा॒ाम् । सु॒ऽम॒तिः | चनि॑ष्ठा | अपि । घ॒र्मः | मनु॑षः । दुरोणे 1 यः । वा॒म् । स॒मु॒द्दान् । स॒रित॑ः । पिप॑तिं । एत॑ऽन्वा | चि॒त् । न । सु॒ऽयुजा॑ | युजा॒नः ॥ २ ॥ घेट सेवते सा थाम्सुमतिः अतिशयेन भन्नवती सप्तः च धाः मनुष्यस्य गृहे यः धर्मः दाम् समुद्रान्, 'सरितः ३° पारयति गमयति इत्यर्थः, अधीर सुयुक्तो परे युज्यमानः ॥ २ ॥ यानि॒ स्थाना॑न्यश्विना द॒घायै॑ दि॒वो य॒ह्वीप्वोप॑षु वि॒क्षु । नि पर्व॑तस्य मू॒र्ध॑नि॒ सद॒न्तेषं॒ जना॑य दा॒शुषे॒ वह॑न्ता ॥ ३ ॥ यानि॑ । स्थाना॑नि । अ॒श्वि॑ना॒ । द॒धाये॒ इति॑ । दि॒वः । य॒ह्णीषु॑ । ओष॑धीषु । वि॒क्षु । नि । पत्रे॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य 1 दा॒नुषे॑ । वह॑न्ता ॥ ३ ॥ चेट० यानि आधासस्थानानि आरमनः अश्विनौ !१० कुरुतः दिवः खागतो गहतीपु ओषधोपु प्रजासु च पर्वतस्य मूर्ध्नि नि वसन्तो" यजमानाय अहं "बद्दन्तौ उत्तरत्र सम्बन्धः ॥ ३ ॥ च॒नि॒ष्टं दे॑वा॒ा ओष॑धी॒ष्व॒प्सु यद् योग्पा अ॒श्नवे॑ये॒ ऋणाम् । पु॒रूणि॒ रत्ना॒ दध॑तॊ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानं ॥ ४ ॥ च॒नि॒ष्टम् । दे॒वौ । ओष॑धीषु । अ॒प्सु । यत् । यो॒ग्याः । अ॒श्व्ये॑ये॒ इति॑ । ऋषी॑णा॒ाम् । पु॒रू॒णि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूवो॑णि । च॒ख्य॒षुः । युगानि॑ ॥ ४ ॥ कुट० निम्" इसात हे देवी! सामु ओषधीषु अपशु घ, यदा व्याप्नुथः योग्याः स्तुती: 11. ३. मुवा मूको, ८. व्यन्ति मूको. मूको. १३-१३. मनिक्षा विभन्निक्ष अथल लभ, ५. नसी. विल लभ . ४. सुम्महम् भूको. २. सिरः वि ६. धने सूको ७ 'त. विन'. 11 महीषु मुको. १२. सन्तो ९. "माननः वि. दन्तास विचन मूको. १५ यथा नि', १०, विवि.