पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६० ऋग्वेदे सभाध्ये नरो गौरेये विद्युतै तृप॒ाणास्माक॑म॒द्य सव॒नोप॑ यातम् । पु॒रु॒त्रा हि वो॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन् देव॒यन्त॑: ॥ ६ 1 नरा॑ । गौराऽइ॑व । वि॒ऽद्युत॑म् । तृप॒णा | अ॒स्माक॑म् | अ॒द्य | सव॑ना । उप॑ । यात॒म् । पु॒रु॒ऽत्रा । हि वः॑ वा॒म् । म॒तिऽभि॑ । हव॑न्ते 1 मा । वा॒म् अ॒न्ये नि । य॒म॒न् । दे॒व॒ऽयन्त॑ः ॥ ६॥ - पेट० हे नेवारी! गौरी इव मुगौ विद्यतम् मृगतृष्णावती अस्माकम् अय सवानिप गच्छतम् । यहुषु द्वि देशेषु बामू स्तुतिमिः हयन्ते । वन मा दाम् अन्ये नियन्त् देवकामाः ॥ ६ ॥ युर्वं भुज्युमप॑विद्धं समु॒द्र उर्दूहरणैस॒ो असि॑धानैः । पत॒नम॑रश्व॒मैर॑व्य॒थिभि॑द॒सना॑भिरश्विना पु॒रय॑न्ता ॥ ७ ॥ [ ५ अ५ व १६ यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मुद्रे । उत् | उ॒द॒षुः । अर्णैसः । अने॑धानैः । प॒त॒न्त्रिऽभि॑ः । अ॒श्च॒मैः । अ॒व्य॒थिऽभि॑िः । सना॑भिः । अ॒श्विना॒ा । प॒रय॑न्ता ॥ ७ ॥ बेङ्कट० युवम् भुज्युम्' सखिभिः समुद्रमध्ये अवविद्धम् पारं प्रति उत् सह्थुः उदकात्, अक्षीणैः सधैः व्यथारहितैः श्रमवर्जितैः कर्मभिः अश्विन से पारमन्तौ ॥ ७ ॥ नू मे हव॒मा ट॑णुतं यु॒वाना यासि॒ष्टं च॒र्तिरैश्विनाविरोवत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सूरीन् यूयं पा॑त स्व॒स्ता॑भि॒ः सदा॑ नः ॥ ८ ॥ नु । मे॒ । हव॑म् । आ । शृ॒ण॒त॒ग् | युवाना 1 यसष्टम् । व॒र्तिः । अ॒ौ । इरा॑ऽवत् । ध॒त्तम् । रत्ना॑नि । जर॑तम् ॥ च॒ । सु॒रीन् । यु॒यम् । पा॒त॒ | स्व॒स्तिऽभि॑िः । सदा॑ | ः ॥ ८ ॥ बेट० पूर्व व्याख्याता ( ऋ ७,६७,१० द. ) ॥ ८ ॥ ' इति पञ्चमटके माध्यमे घोडशो वर्गः ॥ [ ७० ] चलिये मैत्रावर्किषिः । अश्विनौ देवता निष्टुप् छन्दः । आ विश्ववाराश्विना गतं नः प्र तत् स्थान॑मे॒वाचे व पृथि॒व्याम् । अश्वो॒ न वा॒जी घृ॒तपृ॑ष्ठो अस्था॒ादा यत् स॒दथ॑ने॒वस॒ न योनि॑म् ॥ १ ॥ 1. आदि मूको. २. मूको ३. भवन्ति म ६. क्षिणेः सूको. ७. घार मूको. ८. मास्ति भूको, ४. मुज्युः मुको. ५. अपरि० वि.