पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६९, मं३ ] सतमे मण्दरम् सः । प॒न॒धा॒नः । अ॒भि । पञ्च॑ । भूम॑ नि॒ऽव॒न्धुरः | मन॑सा | आ । यातु | युक्तः । चिशेः । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तः पु॒त्रं चि॒त् । याम॑म् 1 अ॒त्रि॒ा 1 दधा॑ना ॥ २ ॥ बेट० सः स्थः पय जनान् धनप्रदानेन विस्तारयन् विन्धुरः मनसा युः अभि आयातु | मनुष्यान् येन अभिगा देवकामातू यत्र चित् अपि गमनम् अश्विनौ ! कुर्वन्तो ॥ २ ॥ स्ववा॑ य॒शसा यतम॒ग् दस्ता॑ नि॒धि मधु॒मन्तं पित्राथः | चिव याद॑मा॒ानोऽन्तन् दि॒यो बघते वर्त॒निम्या॑म् ॥ ३ ॥ सु॒ऽअवा॑ । य॒शसः॑ । आ । य॒ात॒म् । अर्याक् । दधा॑ 1 नि॒ऽधिम् | मधु॑ऽमन्तम् । पि॒चा॒ाष॒ः । घि 1 वा॒म् । रथे॑ । व॒र्ध्वा । याद॑मानः । अन्ता॑न् । दि॒यः ॥ इ॒ाध॒ते । वर्त॒निऽर्भ्याम्॥ ३ ॥ बेइ० शोभनाश्री यशसिनो मा गच्छतम् अभिमुखम् पियतम् । वि बाधते युवयोः रथः उपसा सर्व पर्यन्तान् ॥ ३ ॥ } हे दसौ ! सोमवन्तम् [निधिम् माग्रम् अभिगच्छन् । यदिरभिक्रमणकर्मा दियः यु॒वोः श्रियं॒ परि॒ योपा॑वृणा॑त॒ सूरौ दुहि॒ता परि॑तम्यायाम् । यद् दे॑ष॒यन्त॒मव॑य॒ शची॑भिः॒ः परि॑ प्र॒सोमनः॑ वां वयो॑ गात् ॥ ४ ॥ यु॒वोः । श्रिय॑म् । परि॑ । यो॑षः॑ । अश्रूण | सूरैः ! दुहिता | पारैडलक्ग्यायाम् । यत् । दे॒त्र॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ | प्र॒सम् । अ॒मना॑ । वा॒म् | चय॑ः | गात् ॥ ४ ॥ वे० युवयोः श्रियम् परि अग्रणीत सूर्यदुहिता युवतिः परितकति रात्रिनाम, तस्याः पश्चिमे भागे युवयोः काले । यत् वेबकामं रक्षथ: प्रज्ञाभिः । अत्र यास्का -- "पर्यगात् वां सम् अहरबनायाशम्" { या ६,४ ) इति । यजमानानां रक्षणार्धम् अह हविर्भूतमन्नम् वानू परि गच्छति इति ॥ ४ ॥ ! यो ह॒ स्य च रथिरा॒ बस्त॑ उ॒ता रथ युजानः प॑रि॒याति॑ि व॒र्तिः । तेन॑ नः॒ शं योरु॒पस॒ो ब्यु॑ष्ठ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥ ५ ॥ 1 यः । ह॒ । स्यः । वा॒ाम् । र॒षरा । वस्ते॑ । स॒ना । रथे । युजा॒नः । परि॒ड्याति॑ ब॒र्तिः । तेन॑ । नः॒ । शम् । यो । उ॒पः । उौ । नि । अश्वा । वहृतम् । य॒ज्ञे । अस्मिन् ॥ ५॥ वेट० एपः दुययोः हे रथवन्तौ ! मस्ते तेजांसि रथः युज्यमान, परिच्छति तेन अस्माकम् शम् च योः च उषसः न्युग्ने नि महतम् अश्विनौ ! अस्मिन् " यज्ञे ॥ ५ ॥ मार्ग, 3 अनामि वि, अनमि अ. २. इस मूको. ३. नियत लयत दि' अ. ४. 'तक्ष्ये' मूको. ५. रक्षण वि शं'; रक्षय ल लम. ६. पसरवसानेऽम् मूको. ९. उन्ति भूको, ७. अतिः विरू १०.वि च्छन भ मनि लम. ८. 'तमनम् ह ल लभ, "तैनम् वि. १२. मास्ति विन "विना वि