पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६२ ऋग्वेदे राभाष्ये [ अ५ अ५ व १५ ऋषणाम् | यहूनि ररनानि अस्मासु नि दुधाने अनु चख्यथ.' गतान् दिवसान्| अनुन अनुमननम् दिवसा गता नियंश इति पुद्धिम् अधुना धन प्रयजन्ती कुरुतः ॥ ४ ॥ शुश्रुमा॑ चिद॒श्विना पु॒रूण्य॒भि ब्रह्मणि चक्षाये॒ ऋषी॑णाम् । श्रति॒ न या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिवनि॑ष्ठा ॥ ५ ॥ 1 शु॒श्रु॒ऽनसः॑ । चि॒त् । अ॒श्नि॒ना । पुरूषण । अ॒भि | मणि । च॒क्षु॒षे॒ इति॑ । ऋ॒पी॒णाम् ॥ प्रति॑ । प्र । य॒त॒म् । वर॑म् ३ आ । जनः॑य । अ॒स्मे॑ इति॑ । च॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥ वेङ्कर० शुश्रूपमाणी एव अश्विनौ ... यो वाँ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न् कृ॒तम॑ह्मा सर्यो भति । उप॒ प्र या॑तं॒ च॒र॒मा वसि॑ष्ठमि॒मा ब्रह्म॑ण्यृच्पन्ते सु॒यम्पा॑म् ॥ ६ ॥ य‡। वाम् । य॒ज्ञ । ना॒प्तत्या । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा | स॒ऽम॒ये॑ । भवति । उप । प्र । य॒त॒म् । वर॑म् । आ । रसि॑ष्ठम् । इ॒मा । ब्रह्म॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्यः॑म् ॥ ६ ॥ वेङ्कट० य बाम् यज्ञ 1 ॥ ६॥ इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ा गीर॒मां मु॑चूक्ति इ॑पणा जु॒पेथाम् । इ॒मा ब्रह्म॑णि युव॒यून्य॑ग्मन् यूयं पा॑त॒ स्व॒स्तिभि॒ः सदा॑ नः ॥ ७ ॥ - इ॒यम् । म॑नी॒षा । इ॒यम् । अ॒श्चि॒ा | गौ | इ॒माम् । सुवृक्तिम् । वृषणा । जुषेयाम् । इ॒मा । ब्रह्म॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यु॒यम् । पत॒ स्व॒स्तिऽ । सदा॑ । नु॒ ॥ ७ ॥ स्तुति । इमाम् च स्तुतिम् ववितारी सेवेथाम् व इमानि च हवींषि युवा कामयमानानि गछन्तु वामिति ॥ ७ ॥ वेङ्कट० इति पत्रमाष्टके पञ्चमाध्याये सप्तदशो वर्ग " ॥ .. [ ७१ ] "वसिष्ठो मैत्रावरुणिऋषि अश्विनौ देवता टुप् छन्द्र । अप॒ स्वसु॑रु॒षसो॒ो नजीते रि॒णक्त कृ॒ष्णरि॑रु॒षाय॒ पन्था॑म् । अश्वा॑मघा॒ गोम॑घा वा॑ ए॒वेम॒ दिवा॒ा नक्तं॒ शरु॑म॒स्मद् यु॑योतम् ॥ १ ॥ अप॑ । स्वसु॑ 1 स॒पत॑ । नक् । जि॒ह्वीते॒ । णितै । कृष्णी । अ॒रु॒धाय॑ । पन्था॑म् । अश्वे॑ऽमघा । गॊोऽम॑घ । च॒म् । हुवेम | दिवा॑ 1 नक्त॑म् | शरु॑म् | अ॒स्मत् । युषोत॒म् ॥ १ ॥ २. मनुनम् मुको ३. न इति कि, ४. नौ मुझे. १ श्यप भूको ५५ नास्ति मूको,