पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३४ चेट० ऋग्वेद सभाप्ये अथ पश्चमोऽध्यायः । 'यदय सूर्ये (इ) यध्यायें व्याधिक्यासति माभवः । मटकादियु महग्यम् मदिवः सम्प्रदर्शयन् ॥ 1 ॥ अष्टकाव्यामविणोदः पुराणेऋविभिः उमाहार्थं प्रदेशानाम् इति मन्यामहे ययात् ॥ २ ॥ वर्गाणामपि विछेद भायं एयेति निश्चयः । श्रामणेष्वपि दृश्यन्ते "विभज्यन्ते च सूहानि समधा तन वर्गशः । भन्सालोपोइपि वृद्धिश्च क्रियेरोऽनुगुणाविति ॥ ४ ॥ वर्गसंषनादयः ॥ ३ ॥ अध्यापनाच शिष्याणां विभागो वर्गशः कृतः सुमो हि भवत्यल्पः शक्यो धारयितुं ततः ॥ ५ ॥ सङ्घीभूयाभवत् सर्वमेकं आसीपिच्छन्दा मण्दक्रमादितः । मधुरोचममन्त्र ॥ ६ ॥ तस्माद मादुरभूत काण्वो मेधातिथिस्वतः । शौनशेपानि छन्दांसि मधुराणि हरण्यरपच्चदसि कापयानि च ततः सतोऽभवन् ॥ ७ ॥ परम् । 'क्षत्र शाट्र्यायनकम् --- 'देवामिनो मधुच्छन्दा अकामयत मुख्ये ब्रह्मवर्चसि श्यामिति ॥ ८ ॥ अमहान्ति निवेश्याइन्तर्मण्डलानि महर्षिभिः | कृतो महद्भ्यां रक्षार्थम् अथ सेषां परिमहर || ९ | समानमेतद्यस्य 'एच सद्सेने सामिधेनोप्रभृतिषु [ अ५, अ५. ह्यतीति । ब्राह्मणेतद्विधीयते ॥ १० ॥ मण्डलं विदुः 1 अन्ततस्तनिवेशितम् ॥ ११ ॥ भूयि यज्ञसंयुक्तम् उत्तमं पिनमेधादिकं तस्माद् मध्यस्यानां मण्डलानां क्रमो योऽयं व्यवस्थितः । तस्य कारणमन्वेष्टुं सङ्ख्यास्माभिः प्रदर्श्यते ॥ १२ ॥ ४. कित "वभिट्ट विल सम २. वर्गसैराग्मन्दादि च मूको, गुणाविति बि' भ क कम, ५. सर्व वि अ'. मुख्य ब्रह्मवी दिम अ ८-८. मास्ति ऋण. छञा ११. मम्यक् अन्तृत भिश्चम. ३३. 'se वि . ६. ममुमन्तगम विह ९. यदि ऋ १०. भूविध