पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[{47 48 ] सप्तमै मण्डलम् गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन | युष्माफ़ोती स॑दानवः ॥ १० ॥ गृह॑ऽमेधासः । आ । गत । मर्हतः | मा | अर्प | भुतन् । युष्माकं | ऋ॒ती | सुदानवः ॥१०॥ चेट० हे गृइमेधाः! गृहे विद्यमानयज्ञाः ! आ गच्छद मरुतः! | मान्य अप भवत सुष्माक ऊती सुदानाः ! ॥ १० ॥ इ॒हेह॑ वः स्वतवस॒ः कन॑य॒ सूर्य॑त्वचः य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥ ११ ॥ इ॒हुऽईट | ब॒ । स्व॒ऽत॒व॒सः॑ः । कर्बयः | सुर्येऽवचः । य॒ज्ञम् | म॒रुतः । आ । वृणे ॥ ११ ॥ येङ्कट० इह चेद च युष्माकं हे स्वभूतयदाः ! कवयः। सूर्यसदृशरूपाः ! यक्षम् महतः कामि मुख्न सम्भजे ॥ १३ || व्यस्वकं यजामहे सुगन्धि बुटवर्धनम् । उर्वारुकमिव बन्र्धनान्मृत्योर्मुक्षीय मामृर्तात् ॥ १२ ॥ त्रिऽअ॑ग्बकम् । प॒जामहे । सुगन्धिम् । पुष्टि॒ऽवर्ध॑नम् । उ॒र्या॑रु॒कमऽदैव । बन्ध॑नात् । स॒त्योः । मृ॒क्षीय॒ | मा | अ॒मृता॑त् ॥ १२ ॥ बेछूट० वाजसनेयकम् – “एप ते रुद्र भागः सद् 'स्वलाइम्चिकमा उपस्व रवाहा' इत्यम्विका द् ये नामाक्ष्य स्वसा तयास्यैष सह गागातद् यदस्यैष स्त्रिया सद् भागस्तस्मात् त्र्यम्बको नाम " ( माश २, २,९,१ ) इति से वयम् राजामहे शोभनगन्धम् पुर्वर्धयितारम् । अबैकवदाद- यथा उर्वारुकम्] पकत्वा बन्धनात् स्वयमेवाऽनायासेन मुक्तं भवति एवम् अहम् मृत्योः मुक्षीय मा अमृतात् । जीवितम् अमृतमिति ॥ १२ " इति पञ्चमाष्टके चतुर्थाध्याये त्रिंगो वर्गः ॥ व्याख्या सुरीयमध्याय पञ्चमस्याष्टकस्य मटकस्य कुले जावो माधवो बेडटारमनः ॥ इति मानवाचार्यविरचिते ऋमसंहिसाव्याण्यामै पञ्चमायके चतुर्थोऽध्यायः । इति ऋग्वे सभाष्ये पञ्चमाके चतुर्थोऽध्यायः ॥ १-१, ध्वविकथा ते मुको २ को १० मे मूको. ४.४. नारित मूको. वि. व्याप