पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८.६० ] सप्तमं मण्डलम् आपन्ययोमंण्डलयोर्नयोने दे चित्वारिंशद् द्विषधिद्वयूँ ना सहाय्यशीतिः * धतुरधिकं वास आहोनं घ शतं h दुः पष्टिरनन्धरम् ॥ १३ ॥ पाधिसतिस्तदनन्तरम् चतः ॥ १२ ॥ चतुर्दशकं स शतं सूफार्मा प्रमशो विदुः । मध्यस्थानो मण्डलानाम् इतिसरया यथाक्रमम् ॥ १३ ॥ रक्षार्थमध वाक्यानि कळायो एवर्न वतः | रातिनाश्च दमूनाइच सदने सथन घनाय ोधतों द्वेध भयकृद् युवकृत् वधा । क्रमेण दशवाक्यानि सामाः स्यात् समन्वये ॥ १५ ॥ पचमः 1 वामदेवस्तृतीयश्चेद् भरड्राजश्च कण्य सघम चूफैः कमवृद्धभत् तथा ॥ १४ ॥ क्रम ॥ १६ ॥ नच कमेण वर्धन्त ऋषो गात्सेमदादिषु । उस्माद् ऋक्तोऽपि चैटेषाम अटानां सिध्यतिक्रमः ॥ १७ ॥ वारेमानीया मण्डलानाटचंड कमाल । दशानां दवाभिः प्राक्ष सपाधेयो घरावनिः ॥ १८ ॥ शतैश्चतुर्भिनधिकम् अयुत गणितं द्वे चर्चापति रिव्येसे द्विपढ़ायात्र साध्यं व मोघेड़ि मेऽनं शूरसूनुर्मतोऽसिनः गुरुदान युगान्तस्य सिद्धासस्य निशीथके ॥ १९ ॥ ऋण, य. तिनश्न सभ ७. "धनो ९. "तीयश्च वेंद्रम म. १५. दिपादाक्रम. मया । सनाः ॥ २० ॥ बुधवपदा तु गणतं द्विपदान सदाधिका। चतुझातादशीतिश्र वाइय हबानयम् ॥ २१ ॥ 1. द्विच वि का ह क्ष २. साधौति ऋमः सताधिशोदिy, ४-४. धनुर्दश च शतके बें, ५०५ योगवचि खन्न्प्रटन्न वि. वितभा देयः चॅम 11. अगं तस्य त्रि. १३ च यान्यति ऋण चयापति विभ. १४. "यकदावि '; २४३५ ३. पचाविकस कानयोगवन छञ. ८. सादाई ऋ १२. सिद्धान्यस्य अम्पदा भ