पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१६ ऋग्वदेसभाध्ये मि॒त्रः । तत् । नः॒ः । वरु॑णः | म॒महन्त॒ | शमै । तो॒काये | तन॑याय । गोपाः । मा । वः॒ । भुजेण॒ । अ॒न्यऽजा॑तम् । एन॑ः । मा । तत् । क॒र्म | वसवः॑ः । यत् । चय॑ध्वे ॥ २ ॥ चेट० मित्रः तत् अस्मभ्यम् वदणः भन्ये च मादित्याः प्रयच्छन्तु सुर्ख पुग्राम पौत्राय गोपा विचार: 1 युप्पाकम् मन्ये जातम् एनः' यद् यूयम् अन्येषु जनमथ तव वयम् मा भुजेमt भोगः प्राप्तिः। मा श्च तत् कुतैः नसवः ।, यत् गूयम् चयध्वे हृदये स्थापयत ॥ २ ॥ [ अ५४, १५. तुर॒ण्ययोऽङ्गि॑िरसो नक्षन्त॒ रथे॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः । पि॒ता च तनो॑ म॒हान् यज॑त्रो विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥ ३ ॥ तु॒र॒ण्यवः॑ः । अङ्गि॑र॒सः । न॒क्ष॒न्त॒ । रत्त॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः । पि॒ता । च॒ 1 तत् । नः॒: { म॒हान् । यज॑त्रः । विश्वे॑ | दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥ ३ ॥ वेङ्कट त्वरमाणाः अङ्गिरसः प्राप्नुवन् रशम् देवस्य सवितुः याचमानाः | पिता च तत् अस्माकं चरणः महान् यष्टव्यः विश्वे च देवाः सङ्गताः प्रायच्छन्, 'अङ्गिरसः आदिवान् धयाजयन्', वेभ्य आदित्या दक्षिणामनयन्' ( तु. माश ३,५,१, १७, १८; ऐना ६, ३५ प्रभृ. )। तामद्विरोभ्यः सविता प्रावच्छत् । तदिदमत्रोच मिति ॥३॥ "इति पञ्चमाष्टके चतुर्थाध्याये एकोनविंशो बर्गः ॥ [५३ ] समैत्रावऋषिः । द्यावापृथिवी देवता विष्टुप् छन्दः । म द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒वार्थ ईले बृह॒ती यज॑त्रे । ते चि॒द्धि क॒षयो॑ गृ॒णन्त॑ः पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥ १ ॥ न ! द्यावा॑ ! य॒ज्ञैः । पृ॑थि॒वी इति॑ । नमः॑ऽभिः ॥ स॒ऽवाध॑ः । ई॒ळै | बृ॒ह॒ इति॑ । यज॑ने॒ इति॑ । ते इति॑ । चि॒त् । हि । पू॒षे॑ । घृ॒वय॑ः । गृ॒णन्त॑ः । पु॒रः । म॒हीं इति॑ । दूधिरे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽयु॑त्रे॥ वेङ्कट० प्रर्षेण लौमि भावापृथियौ यज्ञैः नमस्कारैश्व बाघया' सहितः महत्यौ' यष्टभ्ये। ते चित् हि पूर्वे कवयः गृणन्तः पुरः दधिरे महत्या सयोर्देवाः पुनाः ॥ १ ॥ प्र] पूर्वजे पि॒तरा नव्य॑सीभिग्रीः कृ॑णुध्व॒ सद॑ने ऋ॒तस्य॑ | आ नौ द्यावापृथिवी दैव्ये॑न॒ जने॑न यातं मां वरू॑थम् ॥ २ ॥ गोप लभ, २२. जायमानां वि जायमाना १४. अजायग्र मूको. ५. "णामानयन साश. ६. हिरोयः सूको, ९. नारित वि. १०. ति मूको. जातं एना ल लभ. ७-७, नास्ति मूक. ३. गोर्ग मूको. ८. नाभाय मूको.