पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमे मण्डलम् ३,५३, ३३ प्र ॥ पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरो॑ | नव्य॑सीभिः । ग्री॒ऽभिः । कृ॒ण॒ष्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ । आ । न॒ः । धा॒त्र॒पृथि॒ इति॑ । दैव्ये॑न । जनैन । यात॒म् । महि॑ । इ॒म् । वरू॑थम् ॥ २ ॥ घेङ्कट० प्रकृणुष्वम् पूर्वजे तिरी नवराभिः स्तुतिभिः यज्ञस्य आधारभूते आ यातम् भाउन् द्यावापृथिग्यौ ! दैव्येन जनेन सह । महद्धि युवयोः चरणीयं धनम् ॥ २ ॥ 9 उ॒तो हि वा॑ रत्न॒धेपा॑नि॒ सन्त पु॒रूणि॑ द्यावापृथिवी सु॒दाते॑ । अ॒स्मे ध॑तं॒ यदस॒दस्कृ॑धोयु यू॒षं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ३ ॥ उ॒तो इति॑ । हि॑ । ब॒म् । र॒त्न॒ऽधेया॑न । सन्त । पु॒रूणि॑ । दा॒वा॒पृ॒थि॒त्रो इति॑ । स॒ऽदाते॑ । अ॒स्मे इति॑। ध॒न्त॒म् । यत् । अस॑त् । अस्कृ॑यु॒ । यु॒यम् । पा॒त॒ | स्व॒स्तिऽमि॑ः । सदा॑ । नः॒ः ॥३॥ वेङ्कट० अपि च युवयोः धमदानानि विद्यन्ते चहूनि हे यात्राधियो! सुदासे वैज्ञवाय राजे । अस्मभ्यं च धत्तम् राद, यत् 'अनल्पं भवेत् ॥ ३ ॥ " इति पत्रमाष्टके चतुर्थाध्याये विंशो वर्गः ॥ [48] बलिष्ठ मैत्रायरूणिर्ऋषिः । वाष्पतिर्देवता । प् िछन्दः । बास्तो॑ष्पते॒ प्रति॑ जानी॑द्य॒स्मान्त्स्वा॑वे॒शो अ॑म॒वो भ॑वा नः । यत् त्वेम॑णो॒ प्रति॒ तन्नो॑ जु॒पस्व॒ शं नो॑ मत्र द्वि॒पदे॒ शं चतु॑ष्पदे ॥ १ ॥ वास्तो॑ः । पते । प्रति॑ । जा॒नी॒ीहि । अ॒स्मान् | सुऽआवेशः । अनुमी॑वः | भ॒त्र॒ | नः॒: ! यत् । त्वा॒ । ई॒म॑हे । प्रति॑ । तत् | नः | जु॒धस्व॒ | शम् | नः । भुत्र | द्वि॒ऽपदे॑ । शम् ॥ चतु॑ःऽपदे ॥ । येङ्कट० 'हे वास्तोः पते।' यत् त्वां मायामहे तत् अस्मभ्यं प्रयच्छ । शङ्करः भव साकम् द्विपदे नध्पदे ८ ॥ १ ॥ ब्रास्तष्पते प्र॒तर॑णो न एधि गय॒स्फानो गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑स॒स्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जु॒पस्त्र |॥ २ ॥ बास्तः । प॒ते । प्र॒ऽतर॑णः 1 नः॒ः । ए॒धि॒ । ग॒य॒ऽस्फान॑ः । गोभि॑ः । अश्वे॑भिः ॥ इ॒न्द्रो॑ो इति॑ । अ॒जरो॑सः । ते॒ । स॒ख्ये॑ । स्या॒म॒ 1 पि॒ताऽइ॑व । पु॒त्रान् । प्रति॑ नः॒ः । जु॒व॒स्य॒ ॥ २ ॥ १. जेना दिल मे सम. ५.५, नास्त्रि भूको, ६०६.... मूको, श्र- ३२ २. रियो मूको. ३. दानादि मूह, शो भनिदि भाँ,