पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५१, मं १ ] सतर्भ मण्डलम् ३४१५ घेङ्कट आदित्यानाम् रक्षणेन नवतरेण सकता भवेम सुखे सुखसमे अपि । अापत्वे' अखण्डरवे च क्षिप्राः इमम् यज्ञम् स्थापयन्तु यज्ञम् अपापम् अखण्डित च कुर्वन्तु स्तुती: भूपवन्त ॥ १ ॥ आ॒दि॒त्यास॒ो अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो रजि॑िष्ठाः । अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॑पाः पिव॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥ २ ॥ । अदि॑ति । मा॒द॒य॒न्ताम् । मि॒त्रः । अर्थमा | वरु॑णः । रजि॑िष्ठाः । अ॒स्माक॑म् । स॒न्तु॒ । भुव॑नस्य । ग॒ोषाः पिब॑न्तु | सोम॑म् । अव॑से । नः । अयं ॥ २ ॥ आ॒दि॒त्यास॑ः । बेछूट आदिलाः अदितिः च माता माद्यन्तु मित्र अर्यमा च वरुणः च अत्यश्वगुणवः । अस्माकम् भवन्तु भुवनस्य गोपायितार.1 पिबन्तु सोमम् रक्षणाय अस्माकम् अय ॥ २ ॥ आ॒दि॒त्या विश्वे॑ स॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्वं॑ क॒भव॑श्च॒ विश्वे॑ । इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यूर्य॑ पत स्व॒स्तिभिः सदा॑ नः ॥ ३ ॥ आ॒दि॒त्याः । चि॑िश्वे॑ | गृ॒हवः॑ः । च॒ । विश्वे॑ । दे॒वाः । च॒ 1 विश्वे॑ । अ॒भवः॑ः । च॒ । विश्वे॑ । इन्द्र॑ः । अ॒ग्नि ॥ अ॒श्विना॑ । तु॒स्त॒वा॒नाः । यु॒यम् । पि॒त । स्व॒स्तिभिः 1 सदा॑ । नः॒ः ॥ ३ ॥ बेङ्कट० एते सधै स्तूयमामा भवन्त्वस्याभिरिति ॥ ३ ॥ इति पबमाटके चतुर्थाच्या मष्टादशो धर्म ॥ [ ५२ ] "बसियो मैत्रावरणिपि । भरिया देवता विष्टुप् छन्दः । आदि॒त्यास॒ो अदि॑तयः स्वाम॒ पूर्वे॑व॒त्रा बसवो मर्य॒त्रा | सम मित्रावरुणा सन॑न्तो॒ भवैम द्यावापृथिवो भव॑न्तः ॥ १ ॥ आ॒दि॒त्यसै 1 अदि॑तय | स्याम | | देवऽत्रा | वसन. 1 मर्त्यडना । स॒ने॑म । मि॒त्र॒ाव॒रु॒णा | सन॑न्त । भवैन । पृथि॒ इति॑ । मवेन्त ॥ १ ॥ येट० मादित्यानां 'स्वभूताना' भवेम । हे दसव! कसार्क देमैषु मर्त्येषु घ अच्युपर्युपरि धपा भवेस, निवासस्थानं भवतु | हे मिश्रावणी! मजेमहि धनम् भजमानाः द्यावापृथियो । भवन्त मयुपर्युपरि मजागि पशुभिरम्मैशामिळपियैः ॥ १ ॥ मि॒त्रस्तन्नो वरु॑णो मामहन्त॒ शर्म॑ तोफाय॒ तन॑याय गोपाः । मा यो॑ भुजेमा॒न्पजा॑त॒मे॑नो॒ मा तद् कर्म यसको यच्चय॑ध्ये ॥ २ ॥ 1. नररित मूको ११, ४. मारित वि. 4 भवनस्य क. ८०८. दिवसरमण्डनी मुकदे. ३-२. मेइत्यापि ममपार एस इ.गो. नारित मूको.