पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२६ ऋग्वेदे सभाष्ये [ भ७५ अ १, २४. वेङ्कट० विघ्नन्त दुरितानि यहूनि, सुखानि च पुन्नाय बलवन्त धनानि कृण्वन्तः अश्वाय च ॥ २ ॥ २ कृ॒ण्वन्तो॒ चरि॑वो॒ गवे॒ऽभ्प॑प॑न्ति सुष्टुतिम् । इम॒स्मभ्यं॑ सं॒यत॑म् ॥ ३ ॥ कृ॒ण्यन्त॑ । वरि॑व । गने॑ । अ॒भि । अ॒र्प॑न्ति॒ | सु॒ऽस्तु॒तिम् । इम् । अ॒स्मभ्य॑म् | स॒मूऽयत॑म् ॥३॥ वेट० कृण्वन्तः धनम् गदे अभि गच्छन्ति महीयाम् मुष्टुतिम् अन्नं च अस्मभ्यम् कुर्वन्तः यत् अन्नम् अस्मान् सयच्छति ॥ ३ ॥ असा॑व्य॒शुर्मदा॑याप्सु दक्ष गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥ ४ ॥ असा॑वि । अ॒शु । मदा॑य । अ॒प्सु | दक्षि॑ | गरि॒ऽस्थाः । श्ये॒नः । न । योनि॑म् । आ । असुहृत् ॥ बेष्ट० सुतः अंशुः मदार्थ वसतीवरीषु प्रवृन्दः पर्वते जावः | श्येन: इव च स्थानम् आ सीदति ॥ ४ ॥ शुभ्रमन्धो॑ दे॒वया॑तम॒प्सु धूतो नृभि॑ः सु॒तः । स्वद॑न्ति॒ गाव॒ः पयो॑भिः ॥ ५ ॥ शु॒भ्रम् । अन्ध॑ः । दे॒वऽवा॑तम् । अ॒प्ऽव॒। घृ॒तः । नृऽभैः । सु॒तः । स्वद॑न्ति। गावं॑.1 पर्यःऽभिः॥ वेङ्कर० शोभनम् अनम् देवै प्रार्थितम् स्वदयन्ति पशवः लाशिरै । सोइय सोमो वसतीवरीषु धूत. ऋलिरिक्ष अभियुतः ॥ ५ ॥ इति सप्तमाह के प्रथमाध्याये चतुत्रिंशो वर्ग. * ॥ आमचं न हेत॒ारोऽश॑शुभन्न॒मृता॑य | मध्वो॒ो रसै सध॒मादे॑ ॥ ६ ॥ आत् । ईम् । अश्वे॑म् । न । हेतोर | अशुभन्। अ॒भृतीय | मध् । रस॑म् | स॒ष॒मादे॑ ॥ ६ ॥ पेट० अनन्तरम् अश्वम् इव प्रेरका शोभयन्ति अमरणाय सोमस्य रसम् यज्ञे ॥ ६ ॥ यास्ते॒ धारा॑ मधु॒श्च॒तोऽसृ॑ग्रमिन्द ऊ॒तये॑ । ताभि॑ प॒वित्र॒मास॑दः ॥ ७ ॥ या । ते॒। धारा॑ । भ॒धृ॒ऽश्चुतैः । असृ॑ग्रम् । इ॒न्द्रो॒ इति॑ । उ॒तये॑ । ताभि॑ः । प॒रित्र॑म् । आ । असदुः ॥ याः ते धारा मधुनश्श्रोतथिज्य सृज्यन्ते सोम ! रक्षणाय', ताभि आ सोद ॥ ७ ॥ स्वम् पविनम् सो अ॒र्येन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ । सन् योना बनेपा || ८ || ५५ नारित 7. निम' विनं. २. भावन्तंभ ३. अध्मभ्य स ०६.० ४. धुनः भूको.