पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१ में २८ ] नवमं मण्डलम् ३०२५ न । स । श॒तम् । च॒न । हुतं । राधे । दित्स॑न्तम् । आ । मिनन् | यत् । पुनान । मखस्यसै ॥ यदा त्वं पूयमान मध घेङ्कट० न त्वा ग्रहदोऽपि हिंसका धन दिरसम्तम्' आ हिंसन्ति, दातुमिच्छसि ॥ २७ ॥ पव॑स्वेन्द्रो॒ वृषा॑ सु॒तः कृ॒र्धी नो॑ य॒शसे॒ो जने॑ । विवा॒ा अप॒ द्विषो॑ जहि ॥ २८ ॥ पव॑स्व । इ॒न्द्रो॒ इति॑ । वृषा॑ । स॒त । कृ॒धि | न॒ । य॒शस॑ । जनै । | अप॑ | द्विप॑ । ज॒हि॒ ॥ अप जहि च सर्वान् येङ्कट० पयरव इन्दो | वृषा अतिः कुरु अस्मान् यशस्चिन जनपदेश शत्रून् ॥ २० ॥ अ॒स्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे । स॒स॒ह्याम॑ ए॒तन्य॒तः ॥ २९ ॥ अस्य॑ । ते॒ । स॒ख्ये । च॒यम् । तव॑ । इ॒न्द्रो॒ इति॑ । च॒म्ने । उत्त॒मे 1 स॒सह्याम॑ । पृत॒न्य॒त ॥२९॥ बेङ्कट० अस्तव सरये सति वयम् इन्दो | स्वदीये उत्तमे अझे भवेम, अभिभवेम' च शत्रून् ॥ २९॥ या ते॑ भीमान्यायु॑धा ति॒म्मानि॒ सन्ति॒ धूर्ये॑णे । रक्ष॑ समस्य नो नि॒दः ||३०|| या । ते॒ । भीमानि॑ । आयु॑धा । ति॒ग्मानि॑ | सन्ति । धूणे | रक्ष | स॒मस्य॒ न । निंद ॥३०॥ । 1 वेङ्कट० भीमानि* यानि ते भयङ्कराणि आयुधानि तोक्ष्णानि सन्ति वधार्थम्, तैरायुधै अरमानू रक्ष सर्वस्य शनोर्निन्दाया ॥ ३० ॥ इति ससमाष्टके प्रथमाध्याये नयोविशो वर्ग ॥ [६२] जमदग्निर्भार्गव ऋषि | पवमान सोसो देवता गायत्री छन्द ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ः । निश्वा॑न्य॒भि सौभंगा ॥ १ ॥ ए॒तै । अ॒सृप्र॒म् । इन्द॑व 1 ति॒र । प॒वित्र॑म् | आ॒श । निश्वा॑नि । अ॒भि । सौभ॑गा ॥ १ ॥ घे० अमदर्भािर्गव । एते सृज्यन्ते सोमा तिर पवित्रम् शीघ्रा विश्वानि धनानि अभि ॥ १ ॥ वि॒भन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒ाजिन॑ः । तनां॑ कृ॒ण्वन्तो अत्रे॑ते ॥ २ ॥ वि॒ऽघ्नन्तं॑ । दु॒ ऽइ॒ता । पु॒रु । सु॒ऽगा | तो॒काय॑ | वा॒जिन॑ । तना॑ । कृ॒ण्वन् । अते ॥ २ ॥ 1. दीप्स' मूको. २. सु. या ५,५. ५५. नास्ति मुके ३ श्वेम वि, हवामहे अ.. ४. नास्ति वि