पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००४ ऋग्वेदे सभाध्ये [ अ ७, अ १, व २२. वेङ्कट० संमिश्रः स्वम् आरोचमानः भव सूपस्थाभिः' इदानीम् धेनुभिः श्येनः इप शीघ्रमागत्य स्थानम् आ सीदन् ॥ २१ ॥ स प॑वस्व॒ य आवि॒थेन्द्रो॑ वृ॒त्राय॒ हन्त॑ये । व॒नि॒यसै म॒हीर॒पः ॥ २२ ॥ } सः ॥ प॒त्र॒स्व॒ । यः । आवि॑ष । इन्द्र॑म् | वृ॒त्राय॑ | ह॒न्त॑वे । व॒नि॒वस॑म् । म॒हीः । अ॒पः ॥ २२ ॥ वेङ्कट० सः पवस्व, यः त्वम् अरक्षः इन्द्रम् वृत्रं इन्तुम् निरन्धानम् महान्ति उदकानि ॥ २२ ॥ सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पुनानो च॑र्ध नो गिरः || २३ || सु॒ऽवीस॑सः । व॒षम् । धना॑ । जये॑म । स॒ोम | मीढ्व॒ः । पुनानः | वर्ध | नः | गिरेः ॥ २३ ॥ वेङ्कट० सुपुत्राः वयम् धनानि जयेम सोम | सेकः ! | पुनानः वर्धय अस्माकं स्तुतीः ॥ २३ ॥ 1 त्वोता॑स॒स्तवाव॑मा॒ा स्याम॑ व॒न्वन्तं॑ आ॒मुर॑ः । सोम॑ व्र॒तेषु॑ जागृहि ॥ २४ ॥ वाक॑तासः । तत्र॑ । अव॑सा । स्याम॑ । व॒न्वन्त॑ः । आ॒ऽमु॒र॑ः । सोम॑ । व्र॒तेषु॑ 1 जागृ॒हि॒ ॥ २४ ॥ वेङ्कट० त्वया रक्षिताः तव रक्षणेन स्याम शत्रून् भजमानाः तेषाम् अभिमारकाः । सोम | कर्मसु अस्माकम् जागृहि ॥ २४ ॥ अ॒प॒घ्नन् प॑वते॒ सृधोऽप॒ सोमो॒ अरा॑व्णः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ २५ ॥ अ॒प॒ऽघ्नन् । ए॒व॒ते । मृध॑ः । अप॑ । सोम॑ः । अरा॑व्णः । गच्छन् । इन्द्र॑स्य । नि॒ऽकृ॒तम् ॥ २५ ॥ बेट० शत्रूनू अपनन् पर्वते सोमः अदातॄंश्च गच्छन् इन्द्रस्य स्थानम् ॥ २५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये द्राविंशो वर्ग.' ॥ म॒हो नो॑ राय आ भ॑र॒ पव॑मान ज॒ही मृर्ध: । रास्वैन्दो वी॒रव॒द्यः ॥ २६ ॥ । म॒हः 1 नः॒ः { रा॒यः । आ । भर॒ | पव॑मान । जहि । मृर्धः | रास्वं॑ | इ॒न्द्रो॒ इति॑ । व॒रिऽव॑त् | यः ॥ पेङ्कट० महान्ति धनानि अस्माकम् आ हर पथमान !| अहि शत्रून् । देहि इन्दो [१०] पुत्रयुताम् कीर्तिम् ॥ २६ ॥ न त्वा॑ श॒तं च॒न हु॒तो राषो॒ो दित्स॑न्त॒मा मि॑िनन् । यत् पु॑न॒ानो म॑व॒स्यसै ||२७|| 3 स्थानमभिःनि अ. २. वि अ. सवमा मूवी, ६. नश्याम मूको, इन्द्रस्य मो. fat**. ९.मरवि. ३. नास्ति वि. ७. मिनार त्रि. ४४. बृहन्तारं अः वृत्रयन्तुं ८-८. माहित भूको