पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६२, मे ९ ] नवम मण्डलम् ३०२७ ॥८॥ स । अ॒र्ष्। इन्द्रा॑य । पी॒तये॑ । ति॒र । रोमा॑णि । अ॒व्यया॑ । सीद॑न् । यो । वने॑षु | आ वेङ्कट स क्षर इन्द्रय पानाय तिर कुर्वन् अस्मियानि वालानि सोदन् स्थाने पात्रेषु ॥ ८ ॥ त्यमि॑न्द्र॒ो परि सव॒ स्वादि॑ष्ठ॒ अद्भि॑रोभ्पः । व॒रिवोविद् घृ॒तं पय॑ः ॥ ९ ॥ त्वम् । इ॒न्द्रो॒ इति॑ । परि॑ । सू॒न॒ । स्त्रादि॑ष्ठ । अङ्गि॑र॒ ऽभ्य । व॒रि॑नि॒ ऽ । घृ॒तम् । पये॑ ॥ ९ ॥ वेङ्कट त्वम् इन्दो परि सव स्वादुतम अगिरसामर्थाय धनस्थ लम्भक घृतम् पय च॥ ९ ॥ अ॒यं विच॑र्षणिहि॒तः पत्र॑मान॒ः स चैतति | हि॒न्वा॒ान आप्यं॑ बृहत् ।। १० ।। अयम् । निर्चर्षणि हि॒त । पन॑मान । स । च॒त॒ति॒ । हि॒न्वा॒न । आप्य॑म् | बृहत् ॥ १० ॥ वेङ्कट० अयम् विद्रष्टा पानेषु हित पवमान स ज्ञायते प्रेरयन् अप्सु भवम् महदन्नम् ॥ १० ॥ ' इति ससमाष्टके प्रथमाध्याये पञ्चविंशो वर्ग ए॒ष वृषा॒ वृष॑त्रः पव॑मानो अशस्ति॒हा | कर॒द्वसू॑नि दाशुषे॑ ॥ ११ ॥ ए॒ष 1 व॒पा॑ । वृष॑ऽव्रत । पमान | अ॒शस्ति॒ऽडा | करेत् | वसू॑नि । दाशुषे ॥ ११ ॥ बेङ्कट० एष या सृषकर्मा पवमान रक्षोहा करोति धनानि यजमानाय ॥ ११ ॥ आ प॑वस्य सह॒स्रिण॑ र॒यिं गोम॑न्तम॒श्विन॑म् । पुरु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥ १२ ॥ आ । प॒त्र॒श्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । पुरु॒ऽच॒न्द्रम् । पुरु॒ऽस्पृह॑म् ॥ १२ ॥ बेङ्कट आ पवस्त्र बहुसङ्रयम् रयिम् गवाश्वयुक्तम् बहूना हर्षकम् स्पृहणीयम्' घेति ॥ १२ ॥ ए॒प स्प परि पच्यते मर्मृज्यमा॑न आ॒युभिः॑ । उ॒रुगा॒यः क॒विक्र॑तुः ॥ १३ ॥ ए॒ष । स्य । परि॑ । मि॒च्यते॒ । मज्यमा॑न । आ॒यु | रुग्राय | ह॒वितु ॥ १३ ॥ घेङ्कट० स एप परि मिच्यत शोभ्यमान * मनुष्यै बहुस्तुतिमान्त ॥ १३ ॥ स॒हस्रतिः श॒तम॑घो वि॒मानो रज॑सः क॒नः । इन्द्रा॑य पते॒ मद॑ ॥ १४ ॥ स॒हस्र॑ऽति । श॒तम॑घ । नि॒मन॑ रज॑स । अ॒ | इन्द्रा॑य । पत्र॒ते॒ । मद॑ ॥ १४ ॥ येङ्कट० सहस्ररक्षण शतधन निर्माता लोकस्य कवि इन्द्रस्य पवते सोम ॥ १४ ॥ 1.1 नास्ति मूको २२. रक्षोहारका निषनानि विक ३ "नीय वि ५ शोच्यमान विभ ६ "नि वि स्तुतिमि विम ७. "सरक्ष वि ४ारित वि