पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभा मे दिव्यानि वसूनि पार्थिवानि च पूयमान सोम' आ हर ॥ ४ ॥ इति सहमाष्टके प्रथमाध्याये चतुर्दशो वर्ग ॥ ३०१८ वेङ्कट० स अस्माक विश्वानि [ ५८ ] 'अवत्सार काश्यप ऋषि पवमान सोमो देवता | गायत्री छन्द | ? तर॒त् स म॒न्दी धा॑नति॒ धारा॑ सु॒तस्यान्ध॑सः । तर॒त् स म॒न्दी धा॑वति ॥ १ ॥ तर॑त् । स 1 म॒न्दी । धा॒ाव॒ति॒ । धारा॑ । सु॒तस्य॑ | अन्ध॑सः॑ । तर॑त् । स । म॒न्दी । धा॒ाव॒ति॒ ॥१॥ घेङ्कट० स्तोतॄन् तारयन् सहर्षक सोम पयते । तदेवाह - धारा सुतस्य सोमस्य पदते इति । - उमभावश्छन्दस ॥ १ ॥ [ अ ७, अ १, ६ १४. अ उ॒स्रा वे॑द॒ वसू॑नां॒ मते॑स्य दे॒व्यव॑सः । तर॒त् स म॒न्दी घा॑नति ॥ २ ॥ उ॒ना । वे॒द॒ । वसू॑नाम् । मति॑स्य | दे॒वी | अन॑स | तर॑त् । स । म॒न्दी | धा॒ाव॒ति॒ ॥ २ ॥ घेङ्कट० वसूनाम् उत्सरणशीला देवी सोमधारा मर्तम् रक्षितु जानाति ॥ २ ॥ ध्व॒स्रयो॑ः पुरु॒षन्त्यो॒रा स॒हस्र॑णि दमहे । तर॒त् स म॒न्दी धवति ॥ ३ ॥ ध्व॒स्रयो॑ । पुरु॒ऽसन्त्यो॑ । आ । स॒हस्र॑णि । द॒द्महे॒ । तर॑त् । स । म॒न्दो । ध॒न॒ति॒ ॥ ३ ॥ घेङ्कट० ध्वत्रच पुरपन्तिश्न कौचित् तयो वयं धनानाम् सहस्राणि आ दद्महे । तन्त्रोत्तम प्रतिगृहीतम् अस्माकमस्त्विति सोमस्य स्तव | यथाऽवत्सार एतयो धनानि प्रसिजग्राह एव तरन्तपुरमीळ्हौ च प्रतिजगृहतु । ध्वयो पुरुषत्यो प्रतिगृह्य गरगिराविव मेनाते । तौ ई स्माकूगु या सात प्रतिममृशति । तत्र शाट्यायनकम् – ‘अथ ह वै तरन्तपुरुमोळ्ही वेददश्वी ताव काम येतामसान्त नाविन्दं सात स्यादात्तमिवैव न प्रतिगृहोतमिति । तावेतच्चतुर्ऋचमपश्यताम् । तन मत्येताम् ततो वै तयोरसात सातमभवत् । "आत्तमिवन प्रतिगृहीत सय प्रतिगृ नामयेत' ( जैमि ३,१३९ [तु ता १३,७,१२ ] ) इत्यादि ॥ ३ ॥ आ ययो॑स्त्रे॒शतं॒ तना॑ स॒हस्रणि च॒ दम॑हे । तर॒त् स म॒न्दी धा॑वति ॥ ४ ॥ आ । ययो॑ । नि॒श्त॑म् । तनः॑ । स॒हस्र॑णि । च॒ । दह्म॑हे । तर॑त् । स | म॒न्दी | धाव॒ति॒ ।। ४ ।। घेङ्कट आ दम यदो" जिंशतम् वस्त्राणि सहस्राणि च भवश्विति । यद्वा दुरिसेभ्य उशीणों भवति स दुरितेभ्यो धावति चेति ॥ ४ ॥ गवाम् मन्दी तत् अप्रतिगृहीव इति सप्तमाष्टके प्रथमाध्याये पद्मदशो वर्ग १३ 11 नास्ति मूको यग्णशी वि . नुमान मूको. 11 लयो वि . १९. मदिदि भदि वि. ७ नाहित मूको. ८ व २ अर्थ या ५ सम प्र भूको (१३,६ ) द ३. पवन मूको. ४. नशीला वि', ६. समो प्रपते तदेवाह धारासु तस्य सोमस्य पवत इति । ९ नास्ति वि १० १०. वैवप्रति विभ १३. चेति भाववि म