पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५९, म १ ] भवम् मण्डलम् [ ५९ ] 'अवत्सार काश्यप ऋषि । पवमान सोमो देवता गायत्री छन्द । पव॑स्त्र गो॒जिद॑श्व॒जिद्व॑श्व॒जित् सो॑म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥ १ ॥ पत्र॑स्व 1 गो॑णो॒ऽजित् । अ॒न॒ऽजित् । वि॒न॒ऽजित् । सोम॒॒ । र॒ण्य॒ऽजित् । प्र॒जाव॑त् । रत्न॑म् । आ | भर || चेङ्कट० पवस्व गवाहोना जेता रमणीय धन रण्यम् । प्रभावत् च धनम् अस्मभ्यम् आ हर ॥१॥ पव॒स्त्रौष॑धीभ्यः | पन॑स्य धि॒पणा॑भ्यः ॥ २ ॥ | पन॑स्त्र | ओष॑धीम्य | पस्त्र | धि॒षणा॑भ्यः ॥ २ ॥ पत्र॑स्व॒द्भ्यो अदा॑भ्यः॒ पन॑स्त्र | अ॒ऽभ्य । अदा॑भ्य घेङ्कट० बसहीवरीभ्य अशुभ्प प्रावभ्यश्च पवस्व इति ॥ २ ॥ सं सो॑म॒ पव॑मानो॒ निवा॑नि दुरि॒ता त॑र । क॒नः सौह॒ नि ब॒र्हिषि॑ ॥ ३ ॥ त्यम् । स॒ोम॒ । पव॑मान । नि॒िश्वा॑नि । दु॒ ऽइ॒ता । त॒र॒ । क॒न । सी॑द॒ । नि । अ॒र्हिषि॑ ॥ ३ ॥ वेङ्कट० निगसिद्धा ॥ ३ ॥ ३०१९ पत्र॑मान॒ स्व॑वि॑द॒ो जाय॑मानोऽभवो म॒हान् | इन्द्रो॒ विश्वा॑ अ॒मद॑सि ॥ ४ ॥ पर्य॑मान। स्वं॑ । नि॒द॒ । जाय॑मान । अ॒भ । म॒हान् | इन्द्रो॒ इति॑ । निश्वा॑न् । अ॒भि । इत् । असि ॥ चेङ्कट० पवमान | 'सर्वम् प्रयच्छ यजमानस्य, प्रादुर्भवन् भवसि महनीय । इन्दो | सर्वोश्च शत्रून अभि भवसि ॥ ४ ॥ 'इति सप्तमाष्टके प्रथमाध्याये पोडशो वर्ग ॥ ? [६० ] अवत्सार काइयप ऋषि । पवमान सोमो देवता गायनी छन्द्र १ प्र गा॑य॒नेण॑ गायत॒ पन॑मानं॒ विच॑र्पणिम् । इन्दु॑ स॒हस्र॑चक्षसम् ॥ १ ॥ प्र । गा॒य॒नेण॑ । गा॒यत॒ । पत्र॑मानम् | निच॑र्षणिम् | इन्दु॑म् | स॒हस्र॑ऽचक्षसम् ॥ १ ॥ येङ्कट० प्र गायत गायत्रेण साझा पवमानम् विद्वहारम् इन्दुम् बहुदर्शनम् ॥ १॥ तं वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् । अति॒ नगर॑मपानिपुः ॥ २ ॥ तम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अयो॒ इति॑ । स॒हस्र॑ऽभण॒सम् । अति॑ि । वारम् | ॥२॥ १-१ नास्ति मूको. २ भर वि. ३३. संजय नि