पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवर्भ मण्डलम् सू ५६, म ३ ] अ॒भि त्वा॒ योप॑णो॒ दश॑ जा॒ारं न क॒न्या॑नूषत । मृ॒ज्यसै सोम स॒तये॑ ॥ ३ ॥ अ॒भि । त्वा॒ । योष॑ण । दश॑ । ज॒ारम् । न । क॒न्या॑ । अ॒नुषत॒ । मृज्यसै । सोम॒ । स॒तये ॥३॥ घेङ्कट० 'त्वाम् अभि' शहदायन्ते दश भङ्गुल्य, यथा कन्या जारम् अभिशब्दायते । ताभिस्त्वम् मृज्यस सोम धनलाभाय ॥ ३ ॥ त्वमिन्द्रा॑य॒ निष्ण॑रे स्वा॒दुरि॑न्द॒ो परि॑ स्रा । नॄन्त्स्तो॒तॄन् प॒ाहा॑ह॑सः ॥ ४ ॥ त्वम् । इन्द्रा॑य । निष्ण॑ने । दु । इन्दो इति॑ । परि॑ । स्रुत्र । नॄन् । स्तो॒तॄन् । पाहि॒ । अर्हस ॥ बेङ्कट० निगद सिद्धा ॥ ४ ॥ इति सप्तमाष्टके प्रथमाध्याये त्रयोदशो वर्ग ॥ [ ५७ ] अवत्सार काश्यप ऋषि पवमान सोमो देवता | गायनी छन्द । प्र ते॒ धारा॑ अस॒श्रतो॑ दे॒नो न य॑न्ति बृ॒ष्टयः | अच्छा वाजें सह॒म्भ्रिण॑म् ॥ १ ॥ प्र । ते॒ । धारा॑ । अ॒स॒श्चन॑ । दि॒व । न । य॒न्ति॒ । बृ॒ष्टयं॑ । अच्छ॑। वाज॑म् । स॒ह॒स्रिण॑म् ॥१॥ चेङ्कट० प्रयन्ति तव धारा नि सङ्का, यथा दिव वृध्य यन्ति बहुसङ्ख्यम् मन्नम् प्रति ॥ १ ॥ अभि प्रियाणि काव्या विश्वा॒ा चक्षणो अर्पत । हरि॑स्तुजान आयु॑धा ॥ २ ॥ अ॒भि । प्रि॒याणि॑ । काव्यो॑ । विश्वा॑ । चक्षण | अर्प॑ति॒ । हरै | तुज्ञ्जान | आयु॑धा ॥ २ ॥ चेङ्कट० अभि गच्छति प्रियाणि कर्माणि सर्वांण्येव पश्यन् हरितवर्ण प्रेदयन् आयुधानि ॥ २ ॥ ज्ञान आयुरो गजैव सुनतः । श्ये॒नो न सुपीति ॥ ३ ॥ स । म॒र्भुजा॒न । आ॒युऽभि॑ । इभ॑ । राजा॑ऽइन | सु॒ऋ॒त । श्ये॒न । न | वसु॑ | सद॒ति॒ ॥३॥ वेङ्कट० स शोध्यमानो मनुष्यै गतभय ४ राजा इव मुकर्मा इमेन इव च मागत्य उदकेषु सीदति ॥ ३ ॥ स नो॒ विश्वा॑ दि॒वो वसूतो पृ॑थि॒व्या अधि॑ । पुन॒ान इ॑न्द्रा भ॑र ।। ४ ।। स । न॒ । विश्वा॑। दि॒व । यसु॑ । उ॒तो इति॑ । पृथि॒व्या । अधि॑ । पुना॒न । न्द्रो॒ इति॑ । आ ] भर || १-१ महिलां, "आदि दि, २. भाषेन्दो मूको, ३३. नास्ति मूको. ४ जनइयो विम