पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०१६ ऋग्वेदे सभाष्ये [ अ ७, अ , ६ १२. बेङ्कट० सोम धारया सर्वदा धस्माकम् यवम् पुष्टम् परि सव विश्वानि च धनानि ॥ १ ॥ इन्द्रो॒ यथा॒ा तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः । नि व॒र्हिषि॑ प्रि॒ये स॑दः ॥ २ ॥ इन्टो इति॑ । यथा॑ । तवं॑ । स्त॑ । यथा॑ । ते॒ | जातम् | अन्ध॑स॒ । नि । ब॒र्हिषि॑ प्रि॒ये । सु. ॥२॥ वेङ्कट० इन्दो | यथा तव स्तवः भवति, यथा वा तुभ्य हविपो जननम्, उभयं कर्तुम् अस्मिन् निषोद वर्हिषि प्रिये ॥ २ ॥ उ॒त नो॑ ग॒णो॒विद॑श्व॒वित् पव॑स्व सोमान्ध॑सा । म॒क्षुत॑मेभि॒रह॑भिः ॥ ३ ॥ उ॒त । न । गोऽवित् । अश्वऽवित् । पन॑स्त्र | सोम॒ । अन्ध॑सा । म॒क्षुन॑मेभि । अह॑ऽभि. ॥३॥ वेङ्कट० अपि च अस्माक गोद अश्वदश्च पवस्व सोम! धारया शीघ्रतमै अहोभि हेतुभि । सूक्तमिद पञ्चमेऽद्दनि बहिष्पवमाने विनियुक्तम् ॥ ३ ॥ यो जि॒नाति॒ न जय॑ते॒ हन्ति॒ शत्र॑म॒भीत्य॑ | स प॑वस्व सहस्रजित् ॥ ४ ॥ य । जि॒नाति॑ । न । जीय॑ते । हन्त । शत्रुम् । अ॒भि॒ऽइत्य॑ । स । ए॒व॒स्व॒ । स॒हस्र॑जि॒द् ॥४॥ 1 ४ चेड्डट० य हिनस्ति शत्रून्, न च जीयते शत्रुभि । इन्ति च शत्रुम् स्वयमभ्येत्य। अथ प्रत्यक्ष । स पवस्व सहस्रस्य जैत ॥ ४ ॥

  • इति सप्तमाष्टके प्रथमाध्याये द्वादशो वर्ग * ॥

[ ५६ ] "अवत्सार काइयप ऋषि पवमानः सोमो देवता गायत्री छन्द परि॒ सोम॑ ऋ॒तं बृ॒हद॒शुः प॒वित्रे॑ अर्पति । वि॒भन् रक्षस देव॒युः ॥ १ ॥ परि॑ि । सोम॑ ऋ॒तम् । बृहृत् । आ॒शु | प॒वित्रे॑ । अर्पति॒ । वि॒ऽन् । रक्षास | देवड्यु ॥ १ ॥ वेङ्कट० परि गमयति सोम भन्नम् महद् भाग्र पवित्रे विप्रन रक्षासि देवकाम ॥ १ ॥ यत् सोयो॒ वाज॒मप॑ति श॒तं धारा॑ अप॒भ्युर॑ः । इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥ २ ॥ यत् । सोम॑ । बाज॑म् । अ॒ने॑ति । श॒तम् ॥ धा । अ॒प॒स्थु | इन्द्र॑स्य । स॒रयम् । आ॒ऽनि॒शन् ॥ घे० यदा सोमम् गमयति शतम् सोमधारा कर्मेच्छन्ती उसरी सम्बन्ध, सा प्रस्यक्षति ॥ २ ॥ इन्द्रस्य सख्यम् भाविशन् । नास्ति वि २ माहित विभ. वि.एड मूको, १. जोबने मूको ४ शत्रू ि ५५ मारित शे