पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५४, म १ ] नवम मण्डलम् ३०१५ येङ्कट० तम् मेरयन्ति मदस्य च्यावकम् हरिम्' बसतीवरोषु बलिनम् इन्दुम् इन्द्राय मदकरम् ॥ ४ ॥ ' इति सप्तमाष्टके प्रथमाध्याये दशमो वर्ग ॥ 2 [ ५४ ] २ "अवत्सार काश्यप ऋषि | पवमान सोमो देवता । गायत्री इन्द अ॒स्य प्र॒त्नामनु॒ द्युते॑ शु॒क्रं दु॑दुते॒ अह॑यः । पयैः सहस्रसामृषि॑म् ॥ १ ॥ अ॒स्य । प्र॒नाम् । अनु॑ । घृ॒त॑म् । शुक्रम् | दुहे। अह॑य । पय॑ । स॒ह॒व॒ऽसाम् । ऋषि॑म् ॥१॥ बेङ्कट० अस्य प्रत्नाम् श्रोतमाना लताम् रसम् अनु दुहन्ति कवय पातव्य सहस्रस्य दातारम् द्वारम् ॥ ॥ अ॒यं सूर्य॑ ह॒वोप॒दृग॒यं सरो॑सि धावति । स॒प्त प्र॒वत॒ आ दिवं॑म् ॥ २ ॥ अ॒यम् । सूर्य॑ ऽइव । उ॒प॒ऽदृक् । अ॒यम् | सरो॑सि | धाव॒ति । स॒प्त | प्र॒यत॑ । आ । दिवं॑म् ॥२॥ चेङ्कट० अयम् सूर्य इच उपद्रष्टा । अयम् सरासि धावति इत्यहोरात्राभिप्रायम् । 'एक्या प्रतिधाऽपिबत्' ( ऋ८, ७७,४ ) इत्युत्तम् | सप्त च नदी भा तिष्ठति च दिवम् ॥ २ ॥ । अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ । सोमो॑ दे॒वो न सूर्य॑ः ॥ ३ ॥ अ॒यम् । विश्वा॑नि । ति॒ष्प्रति॒ । पुनान भुव॑ना । उ॒पारे । सोम॑ । दे॒व । न । सूर्य॑ ॥ ३ ॥ वेङ्कट० पूयमान अयम् ” विश्वानि भुवनानि उपरि तिष्ठति सोम देव इव सूर्य ॥ ३ ॥ परि॑ णो दे॒ववी॑तये॒ वाजा॑ अप॑सि॒ गोम॑तः । पुन॒ान इ॑न्दविन्द्रि॒युः ॥ ४ ॥ परै। नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्प॑सि॒ | गोऽम॑त । पुना॒न । इ॒न्द्रो॒ इति॑ । ह॒न्द्र॒ऽयु ॥ ४ ॥ बेङ्कट० परिक्षर अस्माक यज्ञाय अनानि गोयुक्तानि पूयमानः इन्दो | स्वम् इन्द्रकाम ॥ ४ ॥ इति सप्तमाष्टके प्रथमाध्याये एकादशो वर्ग * ॥ [ ५५ ] वत्सार काश्यप ऋषि । पवमान सोमो देवता गायत्री छन्द । यवयो अन्ध॑सा पृष्ट॑षु॑र्व॒ परि॑ सन | सोम॒ विश्वा॑ च॒ सौभंगा ॥ १ ॥ यज॑म॒ऽयवम् । न॒ । अन्ध॑सा । पु॒म्यु॑धम् । परि॑ । स्रय॒ । साम॑ वि॒श्वा॑ । च॒ I मौभंगा ॥ १ ॥ ३३ सु ९,१९, ५ वि. ऋ-३०७ १ नास्ति भ ६ नवम भ २२ नाम्ति मूबो G नाश्त