पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ १, व ९. २०१४ ऋग्वेदे सभाध्ये नि शुष्म॑मिन्दवो॑प॒ पुरु॑हूत॒ जना॑नाम् । यो अ॒स्माँ आदिशति || ४ || नि । शु॒ष्म॑म् । इ॒न्द्रो॒ इति॑ । ए॒ष॒म् । पुरु॑ऽहूत | जना॑नाम् | यः । अ॒स्मान् । आ॒ऽदिदि॑शति ॥ ४ ॥ बलम् एपाम् पुरुहूत 1 जनानाम् । यद् यलम् अस्मान् बाधार्धम् येङ्कट० न्यकुकुरु आध्यति ॥ ४ ॥ श॒तं न॑ इन्दः॑ ऊ॒तिभिः॑ स॒हस्रं वा शची॑नाम् । पव॑स्त्र म॑ह॒यायः ॥ ५ ॥ श॒तम् । नः॒ः। इ॒न्द्रो॒ इति॑ । ऊ॒तिऽमि॑ः । स॒हस्र॑म् | वा॒ा। शु॒र्धीनाम् | पव॑स्व | म॑ह॒यत्र॑यिः ||५|| चेङ्कट० अस्माकं रक्षणाय इन्दो ! झुधीनाम् सोमानाम् शतम् सहस्रम् वा पवस्व मंदीषमानधनः ॥५॥ इति सप्तमाष्टके प्रथमाध्याये नवमो वर्गः ॥ [५३ ] अवत्सारः काश्यप ऋषिः पवमानः सोमो देवता | गायत्री छन्दः । उत् ते॒ शुष्मा॑सो अस्थू रथो॑ मि॒न्दन्तो॑ अद्भवः । नु॒दस्य॒ याः प॑रि॒स्पृधैः ॥१॥ उत् । ते॒ । शुष्मा॑सः । अ॒स्थुः । रक्षैः । भि॒न्दन्त॑ः । अ॒द्वि॒ऽव॒ः । नु॒दस्थे॑ । याः । प॒र॒ऽस्पृधः॑ः ॥१॥ वेङ्कट० अवत्सारः | तन वेगाः उद् तिष्ठन्ति रक्षः भिन्दन्तः भाववम् ! | बाधस्व येऽस्मान् परिवाधन्ते ॥ १ ॥ अ॒या नि॑िज॒ग्निरोज॑सा रथस॒ङ्गे धने॑ हि॒ते । स्वा॒ा अवि॑भ्युषा हुदा || २ || अ॒या । नि॒ऽज॒घ्निः । ओज॑सा । र॒ष॒ऽस॒ङ्गे । धने॑ हि॒ते । स्तवै । अबि॑भ्युपा | हृदा ॥ २ ॥ 1 यानां स्थानां सङ्गे धने च वेङ्कट त्वम् भनेन शत्रूनू बलेन हननशीलः । तं त्वाम् शत्रुषु निहिते हतौमि अभीतेन मनसा युक्तः ॥ २॥ अस्य॑ घृ॒तानि॒ नाट॑ये॒ पत्र॑मान॒स्प दृढया॑ । रु॒ज यस्त्वा॑ घृ॒त॒न्यते॑ ॥ ३ ॥ अस्मै॑ । व्र॒तानि॑ । न । आ॒ऽधृयै | पव॑मान॒स्य | दु॒ऽध्या॑ | रु॒ज ॥ यः । त्वा॒ । पि॑त॒न्यति॑ ॥ ३ ॥ येङ्कट० अस्य कर्माणि आधर्षयितुम् अशक्यानि पवमानस्य दुर्बुदिना राक्षसेन बाधस्व यः त्यां चोमिच्छति ॥ ३ ॥ तं हि॑न्वन्ति मद॒च्युतं॒ हरि॑ न॒दीषु॑ वा॒जिन॑म् | इन्दु॒मिन्द्रा॑य मत्स॒रम् ।। ४ ।। तम् । हि॒न्वा॒न्ति॒ । म॒द॒ऽच्युत॑म् | हरि॑म् | न॒दीषु॑ | वा॒जिन॑म् | इन्दु॑म् | इन्द्रा॑य | म॒त्स॒रम् ॥ ४॥ १. निशुष्म विभीष्मः वि. २०२० नारित भूयो, ३ वेला मूको.