पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५१, मे ४] नवर्म मण्डलम् वेट० तव मदकरम् अन्नम् इमे देवाः वि आमुवन्ति पूयमानस्य मरुतः च ॥ ३॥ त्वं हि सो॑म व॒र्धय॑न्त्स॒तो मदा॑य॒ भूण॑ये । वृष॑न्स्स्तो॒तार॑मू॒तये॑ ।। ४ ।। त्वम् । ह्रि । स॒ोम॒ । व॒र्धय॑न् । सुतः । मदा॑य । भूर्णये । वृष॑न् । स्तो॒तार॑म् | उ॒तये॑ ॥ ४ ॥ वेड्डट० त्यम् हि सोम वर्धमन् अभिपुतः, मदाय क्षिप्राय उपन् 1 स्तोतारम् रक्षणाय चाभिगच्छसि ॥ ४ ॥ ३०१३ अ॒स्य॑र्ष विचक्षण प॒वित्रे॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रच॑ः ॥ ५ ॥ अ॒भि । अर्प | विचक्षण | प॒वित्र॑म् | धार॑या । सु॒तः । अ॒भि । वाज॑म् | उ॒त । अनेः ॥ ५ ॥ येङ्कट० अभि गच्छ विद्रष्टः ! पवित्रम् धारया अभिपुत, अस्माकम् अन्नम् कीर्तिम् अभिक्षर ॥५॥ इति सप्तमाष्टके प्रथमाध्याये अष्टमो वर्ग. ॥ [५२ ] उचध्य आगिरस ऋषिः । पवमानः सोमो देवता | गायत्री छन्दः । परि॑ सु॒क्षः स॒नद्र॑य॒र्भर॒द्वानं॑ नो॒ अन्ध॑सा । सु॒वा॒नो अ॑र्प प॒वित्रे॒ आ ॥ १ ॥ परि॑ । यु॒क्षः । स॒नऽर॑यिः । भर॑त् । वाज॑म् | नः॒ः | अन्ध॑सा | सु॒यानः | अ॒पे | प॒वित्रे । आ । वेङ्कट० परि हरतु दीप्तो दीयमानधनः अस्माकम् बलम् अनेन सद अभिपूयमाणः क्षर पविजे ॥ १ ॥ तव॑ प्र॒वेभि॒रध्व॑भि॒रव्यो॒ो बारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो य॒ात् तना॑ ॥ २ ॥ तये॑ । प्र॒त्नेभिः॑ । अध्त्र॑ऽभिः | अव्य॑ः । वारे॑ । परि॑ । प्रि॒यः । स॒हस्र॑ऽधारः । य॒ात् । ततः॑ ॥२॥ 1 येङ्कट तक मस्तैः मार्गेः दशापवित्रे परि गच्छति प्रियः बहुभारः विस्तृतः सारः ॥ २ ॥ च॒रुर्न यस्तमी॑ङ्ख्येन्द्रो॒ न दान॑मीहृय । व॒धैवैधनवीय ॥ ३ ॥ च॒रुः । न । यः । तम् । ई॒ड्व॒य॒ । 'इन्द्रो॒ इति॑ । न । दान॑म् । इ॒द्व॒9' । व॒धैः । व॒ध॒स्तो॒ इति॑ बधस्नो । ईखम् ॥ ३ ॥ बेट० चयः इव पूर्णोदन यः भवति रसः तम् ईसय, इन्दो। इदानीम् दानम् इंद्गम* मारण प्रहारैः भठियमाण ! ॥ ३ ॥ ११. नास्ति मूको २ दिन ५२ . १,१२८०५. ४४नि दिम'. ४-५, इन्दनमीड्सव विभ' देवमीसजिनान्तिको