पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ ९, घ ७. ३०१२ ऋग्वदे गभाप्ये वेङ्कट० प्रमद ते उत् गच्छन्ति ऋचो यजूपि सामानि च यशमिटतो यजमानस्य | समुच्छ्रिते पवित्रे शक्मिये गच्छसि ॥ २ ॥ यदा श्य अय्यो॒ परि॑ प्रि॒यं हरि॑ हिन्ध॒न्त्यदि॑भिः । पन॑मानं मधुचुत॑म् ॥ ३ ॥ अव्ये॑ । रै । परि॑ । प्रि॒यम् । हरि॑म् । हि॒न्य॒न्ति॒ । अवि॑ऽभि | पव॑मानम् | म॒धुऽश्चुत॑म् ॥ ३॥ 1 चेट० अ वाले परि प्रेरयन्ति प्रियम् हरिम् प्रादभि अभिपुराम् पनमानम् मधुरसध्य ध्याकम् ॥ ३ ॥ आ प॑रस्व मन्तिम प॒नितं॒ धार॑या करे | अ॒स्य॒ योनि॑मा॒मद॑म् ॥ ४ ॥ आ | प॒ज॒स्त्रॆ । म॑दि॒न्ऽन॒म् । प॒वित्र॑म् | धार॑या । | अ॒र्कस्य॑ । योनि॑म् | आ॒मद॑म् || ४ || घेङ्कट० गता ( ऋ९,०५,६ ) ॥ ४ ॥ स प॑र॒स् मदन्तम॒ गोभि॑रजा॒नो अ॒क्तुः । इन्द॒निन्द्रा॑य पी॒तये॑ ॥ ५ ॥ स । ए॒न॒स्य॒ । म॒द॒न्ऽत॒म॒ । गोभि॑ । अ॒ञ्जन | अ॒क्तुभि॑ । इन्द्रो॒ इति॑ । इन्द्रा॑य | पी॒न्ये॑ ॥ ५ ॥ घेङ्कट० निगद्व्याख्याता ॥ ५॥

  • इति सप्समाष्टके प्रथमाध्याय सप्तमो वर्ग ॥

[ ५१ ] . उचध्य आङ्गिरस ऋषि | पवमान सोमो देवता गायत्री छन्द अन॑यो॒ अदि॑भिः सु॒तं सोमे॑ प॒वित्र॒ आ सृ॑ज | पुनी॒ीहीन्द्रा॑य॒ पात॑वे ॥ १ ॥ अ॒व्य॑य॒ इति॑ । अरि॑ऽभि । स॒तम् । सोम॑म् । प॒नने॑ । आ । सू॒ज॒ | पुनहि | इन्द्रा॑य | पाने ॥ १ ॥ वेडट० अध्वर्यो| अद्रिभि सुतम् सोमम् पवित्रे आ सृज इति । एतदेवाह - पुनहि इति ॥ १ दि॒वः प॒यूप॑मुत्त॒मं सोम॒मिन्द्रा॑य च॒त्रणे॑ । सु॒नोता॒ मधु॑मत्तमम् ॥ २॥ दि॒न । पा॒यूष॑म् । उ॒ऽत॒मम् । सोम॑म् । इदा॑य । अ॒ञ्जिने॑ । सु॒नोत॑ । मधु॑मत्तमम् ॥ २॥ चेङ्कट० दिव पोयूपम् दियो रसम् उत्तमम् इति ॥ २ ॥ तत्र॒ त्य इ॑न्द्र॒ो अन्ध॑सो दे॒वा मध॒ोप॑श्व॒ते । पव॑मानस्य म॒रुत॑ः ॥ ३ ॥ तन॑ । त्ये । इन्द्रो॒ इति॑ । अन्ध॑स | दे॒ना । मधो । वि । अ॒श्ते॒ । पत्र॑मानस्य | म॒रुत॑ ॥ ३ ॥ "यारयेति वि' भ'. २२० नास्ति मूको