पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये [ अ ७, अ ८, व २८ जायमान ध्वालारूपो भवनित्यर्थं 1 किस चोळुम् चित् इदमपि अद्विम् मेघं पैर्य या अभिनत् भिनति वेगेन परायन इविशदाय देवान् प्रति गच्छन् ॥ ६ ॥ घेङ्कट० विश्वस्य प्रज्ञापक उदकस्प गर्भ आपूरयति यावापृथिव्यो जायमान इदम् अपि मेघम् भिनत्ति परायन् परागच्छन्, यदा एनम् अग्निम् पक्ष जनाः यजन्ते ॥ ६ ॥ इति सप्तमाष्टके अष्टमाध्याये अष्टाविंशो वर्ग ॥ उ॒शिक् पाव॒को अ॑र॒तिः सु॑मे॒धा मिर॒मृतो नि धोयि । इय॑तिं घूमम॑रु॒पं भरि॑न॒दुच्छुकेण॑ शोचिषा॒ द्यामिन॑क्षन् ॥ ७ ॥ उशिक पाक । अति सु॒ऽने॒धा । मते॑षु॒ । अ॒ग्नि । अ॒मृत॑ । न । धा॒यि॒ । इय॑ति॑ । ध॒मम् । अ॒रु॒षम् । भरिश्रत् । उत् । शुक्रेण॑ । शोचिषा॑ | याम् | इन॑क्षन् ॥ ७ ॥ उद्गीथ० उशिकू ‘वश कान्ती' इत्यस्य इजिप्रत्यये परत सम्प्रसारणे कृते उशिगिति भवति रूपम् । सर्वस्य कान्त कामयिता वा हविपा स्तुतीनाथ मेधावी पावक शोधयिता सर्वस्य अरति इविरादाय गन्ता च देवान् प्रति निर्भर्त्सयिता था । अग्र आहुपद्रव्य भारति * आरण : आरविता या भूतानाम् सुमेधा सुमतिश्च मर्त्येषु मनुष्येषु अनि अमृत नित्य निधायि निहित स्थापित प्रजापतिना कर्मार्थम् । निहितश्च सन् उत् इयर्ति धूमम् अरुषम् आरोचनवर्णम् भरिभ्रत्, अत्यर्थं धारयन् जगत् । 'इतो वा अयमूर्ध्वं रेत सिञ्चति धूम साऽमुन वृष्टिर्भवति' ( माझ ७, ४, २,२९ ) इति श्रुते । शुक्रेण शुक्रेन शोचिषा दीया द्याम् दिवम् इनक्षन् गच्छन् व्याप्नुवन् वा ॥ ७ ॥ घेङ्कट० कामयमान शोधक गन्ता सुप्रज्ञ मरणधर्मसु अभि मनुष्येषु अमृत नि-द्दितः। सोऽय प्रेरयति धूमम् भारोचमान रूप धारयन् उत् गच्छति शुक्रेण शोचिषा द्याम् व्याप्नुवम् ॥ ७ ॥ दृश॒ानो रु॒क्म उ॑वि॒या व्य॑द्यौद् दु॒र्मपे॒मायु॑ः श्रि॒ये रु॑च॒ानः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्य॑दे॑नं॒ द्यौर्ज॒नय॑त् सु॒रेता॑ः ॥ ८ ॥ दुशान | रुक्म | उवया । वि । अ॒द्यॊौत् । दु॒ ऽमर्पम् । आयु॑ । श्रि॒ये । रु॒चान | अ॒ग्नि । अ॒मृत॑ । अ॒भव॒त् । वय॑ ऽभि । यत् । ए॒न॒म् । द्यौ । ज॒नय॑त् । सु॒ऽरेतां ॥ ८ ॥ उद्गीथ० दृशान सर्वजनै दृश्यमान रुक्म रोचनशील उर्विया उरुप्रातिपदिकात् प्रथमैकवचनस्य छान्दसोऽयम् इयादेश | क्रियाविशेषण बैतत् दुर्मर्पम् इति च । उर्विया उरु विस्तीर्ण ' दुरभिभव घ वि भयौत् विविध दीप्यत अनि आयु हविरादाय द्वषु गन्ता | १ यनन्ते भूको. ६. थारमन्नम् वि भूको ९. नास्ति भूको. अ २.२. नाहित मूको. ३ जिप्रत्यये मूको. ४. भराति मूको, ५ भरनि ७. °णधर्मणषु वि , मरणाधर्मियु वि. ८. दुर्विषम् मूको