पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४५, मे १] दशमं मण्डलम् तर्हेि । यजमानजनस्य किं व्यर्थ दीप्यमानो विविधं दीप्यते । न । किं दृष्टादमयं दीप्यमान | कि अभि अमृत श्रिये रुचान असरणधर्मा अभवन् भूत वयोभि इविरनै उपयुक्तै | कस्मात् कारणाद् अनि हविरमै अमृतो जात । उच्यते यत् यस्मात् एनम् अग्निम् यौ जनयत् जनितवती सुरेताः शोभनबीजविशिष्टाभिनातवान्धवत्वादित्यर्थः । विशिष्टाभिजनवन्त इभिईि वह्निभि अमृतत्वहेतुहविरक्षम् अदन्ति, नेतरे दुर्जातय । एवम् अत्र अभिजनेन अमृतत्वेन व भवन्नन्नत्वेन च अनि स्तूयते ॥ ८ ॥ वेङ्कट० दृश्यमान रोचमान अत्यन्त वि योतते । दुर्धरम् अस्य आयु प्रियेच रोचते सोऽयम् अमि अमृत अभवत् वयोभि अझैर्वनस्पतिभि । यत् एनम् माणो जनयति "भादित्यो या सुरेतस्क ॥ ८ ॥ यस्ते॑ अ॒द्य कृ॒णय॑द्भद्रशोचेऽपूपं दे॑ घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्य॒ो अच्छ॒ाभि सु॒म्नं दे॒वभ॑क्तं यनिष्ठ ॥ ९ ॥ य । ते॒ । अ॒द्य । कृ॒णत्र॑त् । म॒द॒ऽशोच॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽन॑न्तम् । अ॒ग्ने॒ । न । तम् । न॑य । प्र॒ऽत॒रम् | वस्य॑ | अच्छे | अ॒भि | सु॒नम् । दे॒ऽभ॑क्तम् । य॒ष्ठ ॥ ९ ॥ उद्गीथ० य मनुष्य अस्मदादिक ते तक अर्थाीय अय अस्मिनहनि कृणवत् करोति हे भदशोचे । कल्याणदीप्ते अप्रूपम् पुरोडाराम् हवि निर्वपतीत्यर्थ, दे देव! मृतवन्तम् अभिधारणाज्येन तद्धन्त हे अग्ने ! तम् देवभक्तम् देवाना स्तुतिभि इविभिश्च सम्भतारम् सेवितारम् प्र नय आपय प्रतरम् प्रकृष्टतर स्वर्गदेशम् । किमर्थम् । वस्य अच्छ वसून्याप्तु स्वधनानि प्राप्तुम् अभि मुन्नम् आभिमुख्यैन सुख च प्राप्तुम् यविष्ट ! युवन् अयोग्यकर्मणा भात्मनोऽमिश्रपि- तृष्म | वा ॥ ९ ॥ चेङ्कट० य तुभ्यम् अय करोति कल्याणदीप्ते पुरोडाशम् देव 1 घृतवन्तम् अग्ने 1, तम् "प्रनय भष्टतरं वसीय प्रति तथा अभिनय मुखम् देवाना भक्तम् इमम् यविष्ठ * ॥ ९ ॥ आ तं भेज सौभ्रुव॒मेष्य॑ उ॒क्थक्य॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये प्रि॒यो अ॒ग्ना भ॑वा॒ात्युज्ज॒तेन॑ मि॒नद॒दुज्जन॑त्वैः ॥ १० ॥ आ | तम् । भज | सोच॒न । अ॒ग्ने॒ । उ॒क्येऽज॑क्ये । आ । भुज । श॒स्यमा॑ने । प्रि॒य । सूर्यै । प्रि॒िय । अ॒मा । भाति॒ । उत् । जा॒तेन॑ । मि॒नद॑त् । उत् । जने॑त्यै ॥ १० ॥ उद्गीथ० प पूष अपूपकारी यजमान तमू एवं आ भजटलदानेन मर्यादया वस्त्र त्यमूको ४४. दुमेरस्य विदुरम भूको ७७ नारित वि. २२. दमि हि बहि दि हि यदि विम दि ३ ५०५ स्यो चा दि; भारोवा , पा वि. प्रीय वि ८ जनयन् मूडो, मनको ६ बरभ्याम्