पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४५ मे ५ ] दशमं मण्डलम् इतोमे व द्यावापृथियो रोदसी ते एप भानुनाssभाति" मारा ६,७,३७२ ) इति वैद्युतस्म स्तुति, यद्वेय दावाने.' स्तुतिरिति ॥ ४ ॥ श्रीणाम॑द॒ारो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां प्राप॑ण॒ः सोम॑गोपाः । वसु॑ः सूनुः सह॑सो अ॒प्सु राजा वि भात्यय॑ उ॒पसा॑मिधा॒नः ॥ ५ ॥ श्र॒णाम् । उ॒त्ऽआ॒र । ध॒रुण॑ । र॒र्या॑णाम् । म॒न॒ीषाणा॑म् । प्र॒ऽअपे॑ण । सोम॑ऽगोपा । वसु॑ । सू॒नु । सह॑सः । अ॒पा॒ऽसु । राजा॑ । वि । भा॒ाति॒ । अने॑ । उ॒षसा॑म् | इ॒धा॒ानः ॥ ५ ॥ उद्गीथ० श्रोणाम् विभूतीनाम् उदारः उद्गमयिता दातत्यर्थ | अधवा श्रीणा सेवनीयानां देवाना मध्ये उदारो दाता धनाजधम् । आरेति प्रतोदामे निखातं तुदनसाधनं लोहमयमुच्यते । उद्धता सारास्थानीया प्रार्थना यत. स उदार परेगित ज्ञात्वा अप्रार्थित एव दाता । श्रयणीयाना देवाना मध्ये पराभिप्राय ज्ञात्वा अप्रार्थित एव धनाना दाता अनिरित्यर्थ । धरुणः धारयिता च स्योगाम, धनानाम् ईश्वरश्चेत्यर्थ । न च स्वाभियताना धनाना दाता । किं तर्हि | मनीषाणाम् मनसा अभीप्सितानाम् अर्थानाम् प्रार्पण प्रापयिता सोमगोपा सोमस्य 'गोपायिता रक्ष आदित्य । किञ्च वसु धनम् अप्ति धनवदुपभोग्य इत्यर्थं । प्रशस्तो वा । माच्छादविता चा सर्वस्य स्वतेजसा । सू.नु. सहस बलस्य पुत्र बलेन मध्यमानो जायते यस्मात् | अप्सु राजा अपा मध्ये दीपिता विद्युदात्मना । किञ्च वि भाति विविध दीप्यते अप्रे उपरीत्यर्थ | कस्य । उपसाम् इधान इध्यमानोऽझिोनार्थ ॥ ५ ॥ बेङ्कट० श्रीणाम् उद्गमयिता धारक रयीणाम् अभिलपिताना प्रापक सोमगोप्टकः वासयिता सहस सूनु अप्यु स्थित राजा 'वि भाति उपमाम् अग्रे समिध्यमान ॥ ५ ॥ विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ आ रोद॑सी अवृणाज्जायमानः | वी॒ळु चि॒ददि॑मभिनत् परा॒यञ्जा यद॒ग्निमय॑जन्त॒ पच॑ ॥ ६ ॥ निडस । क्रेन 1 अप्रैन॒स्य । गर्म॑ । आ । रोद॑सी इति । अप्रणात् । जास॑मान। चौळुम् । चि॒त् । अदि॑म् । अ॒भिनत् । पराऽयन् । जन । यत् । अ॒ग्निम् । अय॑जन्त । पञ्चे ॥६॥ उद्गीथ० यच्छन्दसम्बन्धात् चतुर्थे पादे व्याख्याप्रारम्भ कार्य | पक्ष जना निपाइपघमा घणां यत् पदा अभिम् अयजन्त स्तुतिभि हविर्भिश्च पूजयन्ति कर्मणा "कुर्वन्ति वा वदा विश्वम्य सर्वस्य यज्ञस्य केन कर्ता पताकास्थानीयो या प्रज्ञाभूतो वा सर्वस्य अभि " भुवनस्य भूतजातस्य गर्भ गर्भभूतत्र अन्तर्वर्तित्वात् रोदसी द्यावापृथियो आ अष्टणात् आपूरपति स्वतेजसा भ्य. मूको १. देवा मूको. २. जनानाम् मूफो. ३. मूको. ४४ गोपविता ऋश्श् मूको ५ दि रमणीयाम् वि रमणीयम् ७-७. मास्ति जि. ८८ या दिन ९. पन्चमा मको १०.१० वैशिश मूो. १. अग्नि मूहो, १. मूको