पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४८ त्राग्वेदे सभाध्ये [ अ७, अ८, व २८. उन्नीध० समुद्र महोदयौ त्या त्वाम् अन्तर्गतम् अभिम् नृमणाः नृषु मनुष्येषु अनुमाक्षेषु अनुमादकत्वेनाऽऽसत मना वरुण अप्पु अन्त भपा मध्ये ईथे सन्दीपितवानू पाडवाश्मना स्थितम् । कि हे अमे। श्याम् नृचक्षा नृणा वाकृतप्रत्यवेक्षणार्थं द्वष्टा आदित्यन ईथे सन्दीपितवान् । यव दिव सम्बन्धिनि ऊपन ऊधनि रसाधारवाद ऊध स्थानी ये लादित्यमण्डले चा विद्य तृतीये प्रयाणां पूरणे रजसि होवे अपाम् वृष्टिलक्षणानाम् उपस्थे उपगम्य भासनस्थाने अन्तरिक्षे त्वा स्यामप्तिम् तस्थिवांसम् स्थितवन्त विशुद्रुषम् महिषा महारत स्तोतार माध्यमिका देवगणा मरदादय अवर्धन भवर्धयन्त स्तुतिभि ॥ ३ ॥ वेङ्कट० भन यानसनेयकम् – “समुद्रे त्वा नृमणा असन्त ' इति प्रजापति नृमणा अप्यु त्या प्रजाति- रित्येतद् 'नृचक्षा' ईथे दियो अग्न ऊधन्' इति प्रजापति नृचक्षा आपो दिव रूप 'तृतीय स्वा रजसि तस्थिवांसम्' इति यौवें तृतीय रज 'अपामुपस्थे महिया अवर्धन्' इति प्राणा ये महिपा दिवि त्वा प्राणा अवर्धनित्येतत्" ( माश ६, ७,४,५ ) इति ॥ ३ ॥ 1 अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ा रेरि॑हद् वी॒रुधः॑ः सम॒ञ्जन् । स॒द्यो ज॑ज्ञानो वि हीमि॒द्धो अख्य॒दा रोद॑सी भानुना॑ भात्य॒न्तः ॥ ४ ॥ अत्र॑न्दत् । अ॒ग्नि । स्त॒नय॑न॒ऽइव | यौ । क्षामं । रेरिहत् । वी॒रुधं । स॒मऽअ॒ञ्जन् । स॒द्य । ज॒ज्ञान 1त्रि।हि ।ईम् इ॒द्ध | अख्ये॑त् । आ | रोद॑सि॒ इति॑ । भानुना॑ । मानि॒ | अ॒न्तरित ॥४॥ किमिव । , उद्रीध० दायरूप स्तूयते । अकन्दत् अन्दनेन आह्वानेन भन शब्दमहत्व लक्ष्यत । मन्दति महान्त शब्द करोतीत्यर्थ अमि दावरूप स्तनयन् इव यौ यथा स्तनयन् धौ दीप्तो विद्यद्वेष पर्जन्य महान्त शब्द करोति, एवम् । किमन्यत् कुर्वन् तत् करोति । उच्यते - क्षाम क्षामायां पृथिव्याम् अटव्यामित्यर्थ, रेरिहत् आस्वादयन् वीरुध ओोषधी समञ्जन् प्रदेशान्तरेण सड़गच्छमानश्च, इतश्चेतश्च धावश्चेत्यर्थं । अथवा क्षामाम् आस्वादयन् सन्तर्पयश्चित्यर्थ, वीरुधश्च "सम्म्रक्षयन् सन्तापयशिस्यर्थ । किञ्च समाने काले एकेन क्षणेनेत्यर्थ ११ जज्ञान जायमान इद्ध दीप्त वि भरयत् दग्धव्य वस्तु विविध पश्यतीत्यर्थं । ईम् दि इति पदपूरणौ । किन रोदसी अतः द्यावापृथिव्यो अन्तरेण भानुना स्वदीप्त्या आ भाति मर्यादया दीप्यते ॥ ४ ॥ वेङ्कट० अ वाजसनेयकम् – “अकन्ददनि स्तनयन्निव द्यौ' इति कन्दतीव" हि पर्नन्य स्तनयनू 'धामा रेरिहद् वीरुध समझन्' इति क्षामा वै पर्नयो रेरिह्यमाणो" वीरुध समनक्ति 'सयो जज्ञानो वि होमिद्धो भयद्' इति सद्यो वा एप अज्ञान इद सर्व विरयापयति 'आ रोदसी भानुना भात्यात , १ अन्तम् मूको मुको नृचक्षुरादि अ क्षपबन्] सतर्प मूको. 19 १४१४ "यन्निव धौ मूको. २ सम्दधीनि मूको ७ चैव मूको. लक्षणेने मूको १५० क्षाम मूको १२ ३ हविषा मूको. ८. चक्ष्यते मूको नास्ति बि. १६ रेरु मूको ४. यति मूको ९. देवरूप भूको. ५ तहा १० १० सप्र- १३ दवती जि , ऋन्दतीम वि.