पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु४५, मै २ ] दशमं मण्डलम् ३४४७ इत्यन्तरिक्षनाम सन्तरिक्षे विद्युदात्मना जातोऽसि नृमणा' नृपु मनुष्येषु अनुमाइकत्वेन आसकचित्तः । पूर्वरूपम् एनम् अग्निम् इन्धान हनिर्भि दीपयन् जरते स्तौति स्वाधी सुभश, नेतर दुर्बुद्धिः ॥ १ ॥ वेङ्कट० वसर्भािलन्दन | अन वानसनेयकम् - ---""दिवरपरि प्रथम जज्ञे अमि' इति । प्राणो वै दिव प्राणादु बा एवं प्रथममजायत 'अस्मद् द्वितीय परि जातवेदा' इति यदेनमदो द्वितीय पुरुपविधो अजनयत् 'तृतीयमप्सु' इति यदेनमदस्तृतीयमद्वयोऽजनयद् 'नृमणा अजस्रम्' इति प्रजापतिर्वै नृमणा अमिरजन 'इन्धान एर्न जरते स्वाधी" इति यो वा एनमिन्धे स एन जनयते स्वाधी" ( मारा ६, ७५४,३ ) इति ॥ १ ॥ वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्या ते॒ धाम॒ विभृ॑ता पुरुत्रा | वि॒द्मा ते॒ नाम॑ पर॒मं गुहा यद्वि॒द्मा तमुत्ते॒ यत॑ आज॒गन्थ॑ ॥ २ ॥ वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । नभ॑ता । पुरु॒ऽत्रा | वि॒द्म । ते॒ । नाम॑ । पु॒र॒मम् | गुहा॑ । यत् । नि॒द्म । तम् | उत्स॑म् । यत॑ः । आ॒ऽज॒गन्य॑ ॥ २ ॥ उद्गीथ० अमे। विद्म जानीमः वयम् ते तव स्वभूतानि नेधा त्रिपु स्थानेषु पृथिव्याम् अन्तरिक्षे दिवि च स्थितानि त्रयाणि नीणि रूपाणि अभिवाखादित्याख्यानि विद्म जानीमश्च वयम् ते तव धाम धामानि स्थानानि विमृता विभृतानि पुरुत्रा बहुधा बहूनि वा गाईपत्याहव- नीयान्वाहार्यपचनानि शामित्रानिधीयधिष्ण्याख्यानि । विद्य जानीमश्च वयम् ते तव नाम परमम् प्रकृष्टं प्रधानम् गुहा गूढ सवृतम् अनिर्ज्ञातम् अवंदविद्धि यविष्ठ इत्यादिकम् यत् वेदे प्रसिद्धम् । विद्म जानीमश्च वयम् तम् उत्सम् उत्स्यन्दयितारम् उत्पादयितार विकाराणाम् कारणास्मानम्, यतः आजगन्ध भागतवानसि त्वम् उत्पन्नवानसीत्यर्थ । 'श्रुतिवचनाद् अण्डादिति केचित् ॥ २ ॥ वेङ्कट० अन्न वाजसनेयकम् -Srkris (सम्भाषणम्)"" विद्मा ते अग्ने नेघा प्रयाणि' इति । अनिर्वायुरादित्य एतानि हास्य तानि मेधा प्रयाणि 'विद्या ते धाम विभूता पुरुना इति यदिद बहुधा विहियते 'विद्या ते नाम परम गुहा यद्' इति यविष्ठ इति वा अस्य तन्नाम परम गुहा 'विद्या तमुत्स यत आजगन्थ' इत्यापो वा उत्सोऽद्र्भ्यो वा एप प्रथममाजगाम" ( मारा ६, ७, ४,४ ) इति ॥ २ ॥ स॒मुद्रे स्वा॑ नृ॒मणा॑ अ॒प्स्यन्तनू॒चक्ष ई॑धे दि॒वो अ॑ग्न॒ ऊध॑न् । तृतीये॑ त्वा॒ रज॑सि तस्थि॒िवांस॑म॒पामु॒पस्थे॑ हि॒पा अ॑वर्धन् ॥ ३ ॥ स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनः॑ । अ॒प्सु । अ॒न्त । नृऽचक्ष । ईधे॒ । दि॒व । अ॒ग्ने॒ । ऊध॑न् । तृ॒तये॑ । त्वा॒ । रज॑सि । त॒स्थि॒वास॑म् । अ॒पाम् । उ॒पस्थे॑ । म॒हि॒षा । अ॒व॒र्धन् ॥ ३ ॥ १. अग्रासूको. २० वेद मूको. ३.३. नादण्डादिति विभण्ड निति वि ४३१