पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३६, मै १० ] दशमं मण्डलम् इत्यर्थः जीवपुत्राः सुखं जीवत्पुत्राश्चेत्यर्थः, अनागसः कर्मवैगुण्यजनितापराधव र्जिताश्चेत्यर्थः । किञ्च ब्रह्मद्विपः ब्राह्मणानाम् अस्माकं देवयागप्रवृत्तानां द्वेष्टारः अयज्वानः विष्वक् विपुशब्दो 'नानावाची । अञ्चतिरन्न गत्यर्थ:' । नानाऽञ्चितृ अनेकधा विसर्ट इत्यर्थः, एनः पापम् भरेरत 'दुभृम् धारणपोषणयोः' । आत्मनि धारयन्तु पुष्णन्तु वेत्येतद् क्षाशास्महे वयम् । किञ्च तत् देवानाम् इत्यादि ॥ ९ ॥ बेछूट० भजेमहि तत् शोभनेन भजनन सनित्वभिः सम्भस्तृभिः' पुत्रपौत्रैः सह वयम् जीवन्तः जीवपुत्राः च अपापाः । ये ब्राह्मणान् द्विपन्ति ते मानाञ्चनम् एनः सनेम इति ॥ ९ ॥ धारयन्तु । वय रक्षण ये स्था मनो॑र्य॒ज्ञिया॒ास्ते शृ॒णोत॒न॒ य देवा ईम॑ह॒ तद॑दातन । जैत्र॒ क्रतु॑ रय॒मद्वी॒ीरव॒द्यश॒स्तद् दे॒वाना॒ामवो॑ अ॒द्या वृ॑णीमहे ॥ १० ॥ ये । स्थ । मनो॑ । य॒ज्ञिया॑ः । ते । शृ॒णोत॒न॒ । यत् । इ॒ः । दे॒वा॒ाः । ईम॑हे । तत् । द॒द॒ात॒न॒ । जैन॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यश॑ः । तत् । दे॒वाना॑म् । अव॑ः । अ॒द्य | वृ॑णी॒ीम॒हे ॥ १० ॥ 1 उद्गीथ० ये यूयम् स्थ भवथ मनोः मनुष्यस्य यज्ञियाः यज्ञा: यज्ञसम्पादिनो पा, ते यूयम् भक्षयत सामर्थ्यात् । श्रुत्वा भक्षयित्वा च शृणोतन शृणुत अस्मदीयां स्तुतिम् हवींषि च वः युष्मान् हे देवाः 1 ईमहे याचामहे, तत् सुखमाधनम् यत् सुखसाधनं स्वर्गादिकं च अस्मभ्यम् ददातन दत्त यूयम् । किञ्च जैत्रम् सर्वार्थानां जेतारम् ऋतुम् कर्म थौवं स्मार्तं च प्रशां वा रयिमत् धनसंयुक्तम् वीरवत् अपत्यसहितं च यशः, दसेत्यनुवयम् । किम तत् देवानाम् इत्यादि ॥ 10 पेट० ये भवय मनुष्यस्य यज्ञियाः, ते ऋत जयशीलम् प्रज्ञानम् धनपुत्रयुक्तम् यशः ॥ १० ॥ यत् वः देवाः | याचामदे, तत् प्रयच्छत ' इति सप्तमाष्टके अष्टमाध्याये दशमो वर्गः ॥ म॒हद॒द्य म॑ह॒तामा वृ॑णी॒ीम॒हेऽवो॑ दे॒वानां॑ घृह॒ताम॑न॒र्वना॑म् । यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑मह॒ तद् दे॒वाना॒ामवो॑ अ॒द्या पृ॑णीमहे ॥ ११ ॥ म॒हत् । अ॒थ । म॒ह॒ताम् । आ । वृ॑णी॒ीम॒हे । अच॑ | दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वजा॑म् । यथा॑ । यसु॑ ब॒रऽजा॑तम् । नशा॑म । तत् । दे॒वाना॑म् । अयं । अद्य | यूशीम ॥ ११ ॥ उद्दीप० महत अपरिमितम् अयममिति महताम् अपरिमितानी स्वभूतम् श्री बृ • हूंभि: मूको. १. नानाबाद को. ५ शहर मूको. ६. श्वासन दि १९. मारित को 2.रि. मारित दि. ४.भि. c. ** *².