पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३९८ ऋग्वेदे राभाष्ये [ अ ७, अ ८ व १०. स्तुत्यश्वस्तोनृत्येज्यत्ष धनस्य पोयम् समूहम् पावकम् शोधयितारम् ऋप्वम् महान्तम् । किमर्थम् । सरयाय यष्टृत्वलक्षणाय सरिभावाय । शभुवम् स्वर्गादिसुखस्य भावथितारम् राय पोटारम् | भागत व सन्तम् सौश्रवसाय शोमन धरो यस्य स सुनवा मुकीर्ति स्वनो वेत्यर्थ, भाव सौधवसम्, तहम सोचवमाय सुकीर्तिरवाय स्वछत्वाय धीमहि था कर्मपरिसमासे धारयाम । कि तत् देवानाम् इति व्याख्यातार्थ ॥ ॥ वा, तस्य घेइट० उप हये स्वाद्वानम् मारुतम् गणम् शोधकम् दर्शनीयम् सख्यसिद्ध पर्थम् सुखस्य भाववितारम् । धनस्य व पोषम् "मोधवसाय वयम् धीमहि । सौधवस कीर्ति ॥ ७ ॥ अ॒पां पेरुँ ज॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्यर॒श्रिय॑म् । सु॒र॒भि॑म॒ सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद् दे॒वाना॒ामयो॑ अ॒द्या पृ॑णीमहे ॥ ८ ॥ अ॒पाम् । पेरु॑म् । जी॒बऽध॑न्यम् | भरा॑म॒हे 1 देव॒ऽअ॒व्य॑म् । सु॒ऽहव॑म् । अ॒ध्व॒र॒ऽश्श्रिय॑म् । सु॒ऽर॒श्मिम् । सोम॑म् । इ॒न्द्रि॒यम् । य॒ीम॒हि॒ । तत् । दे॒नाना॑म् । अने॑ । अ॒द्य । वृ॑णी॒म॒हे ॥ ८ ॥ उद्गीथ० अपाम् उदवाना' वसतोवर्येक धनारूपाणा वा अपाम् पेहम् पातार पालयितार पूरवितारं वा जीवधन्यम् जीवाना वर्धयितार प्रीणयितार या भरामदे हराम पनोशालतो हविर्धान प्रति प्रापयाम तो वा अस्मयज्ञ प्रति प्रापयाम देवाव्यम् देवान् प्रति थाहारत्वेन गन्तार देवाना प्रिय तर्पयितार वा मुस्तुतिं वा अध्वरश्रियम् यज्ञस्य विभूतिभूतम् अद्भभावप्रत्तिपच्याऽऽश्रयितार' वा मुरदिमम् शोभनाशुम् सोमम् ओषधिरूप देवतारूप च इन्द्रियम् वीर्यजन्तमित्यर्थ । प्रापित च सन्तम् यमामहि 'यमु बन्धने' । कर्मणि आत्मनि चा निबध्नीम धारयाम इत्यर्थ । किञ्च तत् देवानाम् इत्यादि ॥ ८ ॥ मुहवन् स्वाह्नान बेट० अपाम् रक्षकम् जीवधयम् धन्या यस्मिन् जीवा तम् भरामहे देवानां तर्पयितारम् मुद्दयम् यज्ञश्रियम् । सुरदिमम् सोमम् याचामहे इन्द्रियम् ॥ ८ ॥ स॒नेप॒ तत् सु॑स॒निता॑ स॒निय॑भिर्व॒यं जीवा जीवपु॑ना अना॑गसः | ब्रह्मद्विषो निष्व॒गेनौ भरेर तद् दे॒वाना॒ामवो॑ अ॒द्या वृ॑णीमहे ॥ ९ ॥ स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नव॑ऽभि । उ॒यम् । जीरा । जीवऽपु॒त्रा । अना॑गस । ब्र॒ह्म॒ऽद्वप॑ | विच॑क् । एन॑ । भरत । तत् । दे॒वाना॑म् । अवै । अ॒द्य । वृ॑णीमहे ॥ ९ ॥ उद्गीथ० सनेम स्तुत्या यागेन च सम्भजेमहि तत् देवजातम् मुसनिता शोभनेन सम्भजमेन परया भक्त्या इत्यर्थ सनेवाभ ऋत्विपत्रादिभि सह वयम् नीवा सुख जीवन्त वि १. नास्ति मूको, २-२. नास्ति वि. ३. नास्ति विभ ४-४ नास्ति वि. ५ आइ मुको ६ "शयिता विभ + वयवम्