पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेदे समाप्ये [ अ ७, अ ८, व ११ मर्यादया यावदर्थं प्रार्थयामहे अवः रक्षणम् भद्रं घा देवानाम् बृदताम् वयसा वृद्धानां सृष्टिकाले उत्पश्नश्वात् अनर्यणाम् अस्यूतानाम् आश्रिततया अन्य प्रति अगतानां स्वतम्या- णामित्यर्थ । यथा वसु धनम् वीरजातम् अपत्यजातं च प्रति नशामदे शीघ्र प्राप्नुषाम, तथा च देवाः वर्धन्तु इति शेषः । कि तद् देवानाम् इत्यादि ॥ ११ ॥ ३४०० घेङ्कट० महताम् आ बृमीमद्दे महत् रक्षणम् देवानाम् बृंहितानाम् भमस्पृहानाम् यथा धनम् भवत्यजातम् च नशामहे ॥ ११ ॥ म॒हो अ॒ग्नेः स॑मिधा॒ानस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेस्याम सवि॒तुः समनि॒ तद् दे॒वाना॒ामवो॑ अ॒द्या वृ॑णीमहे ॥ १२ ॥ म॒हः । अ॒ग्ने॑ः । स॒मूऽऽघा॒नस्य॑ । शर्म॑णि । अना॑नाः । मि॒त्रे | वरु॑णे । स्व॒स्तये॑ । 1 श्रेष्टै । स्या॒म॒ | स॒वि॒तुः । सरी॑मनि । तत् | दे॒वाना॑म् | अवैः | अ॒द्य | घृणीमहे ॥ १२ ॥ उद्गीथ० महः महतः अमेः समिधानस्य सम्यग् दीप्यमानस्य स्वभूते सर्मणि गृहे विमानाराये श्रेष्ठे अतिशयेन प्रशस्ये श्याम भवेमेत्यागास्महे | अनागाः स्यामेत्यनेन सामानाधिकरण्याद् वचनध्यत्ययः । अनागसः फर्मवैगुण्यजनितापराधवर्जिता घयम् मित्र वरुणे पष्टय सप्तमी उभयन । मित्रस्य चरणस्य च शर्माणि श्रेष्ठे स्याम । किमर्थम् स्वस्तये कल्पान्तावस्थायित्व रक्षणाय भनिनाशिस्वाय | सवितुः सबोमनि प्रसचे अभ्यनुज्ञायां सत्यां देवेन मदिनाम्य- नुशाता सन्तो वयमित्यर्थः । किञ्च तत् देवानाम् इत्यादि ॥ १२ ॥ वेङ्कट० मद्दतः अग्नेः समिध्यमानस्य सुखे स्याम, भगागसश्च मित्रावरणयोः अविनाशार्थम्, श्रेष्ठे स्याम सवितुः च प्रसवे ॥ १२ ॥ ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वीरव॒द्गोम॒दप्नो दधा॑न॒ द्रवि॑णं चि॒त्रम॒स्मे ॥ १३ ॥ ये । स॒वि॒ितुः । स॒ पडस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ | व्र॒ते । वरु॑णस्य | दे॒वाः । । ते । सौभ॑गम् । वी॒रऽव॑त् । गोऽम॑त् । अप्नं । दधा॑तन | द्रवि॑णम् । चि॒त्रम् | अ॒स्मे इति॑ ॥ १३ ॥ उनी० ये भवन्तः विश्वे देवाः सवितु. सत्यसवस्य अविसंवाद्यभ्यनुज्ञानस्य मिनस्य वरुणस्य व व्रते कर्मणि अभ्यनुज्ञानलक्षणे, वर्तन्त इति शेष, ते सूर्य हे देवाः ! एतैः सवित्रादिभिः अभ्यनुज्ञाता सन्त सौभगम् सुभगत्वम् वीरवत् पुत्रादिमनुष्यसहितम् " गोमत् गोसहितं च अनः कर्म च यशरूपं वा दधातन धन्त, द्रविणम् धनं घ चित्रम् अस्मे अस्मभ्यम् ॥ १३ ॥ सृष्टि मुको ४४. पदीप्य वि', ... दीप्य विम'. ७. कल्पाकन्याव मूको. ८८. अतिशय मूको ९ ले मूको. १०. पूनादिमनुष्यादि भूको. २-२० अप्रत्यू 1नायामा श्रनतया वि अ'; 'नाश्रित्यया ५ यपोदव्य मूको. वि. ३. दुनि मूको. चर्मणि श्रेष्ठश्यामर्कमर्थम् मूको.