पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रायेदे समाप्ये [थ ७, अ ८, वर्ष घेवट० इयम् अस्मभ्यम् उपा मुख्या सुदेवानामहंग्' वि उच्छतु धम् च भनमानेम्यो धनवती । दूर योधम् दुर्धन निधीमहि इति | ४ || प्र याः सिस॑ते॒ सूर्य॑स्य र॒श्मिभि॒ज्योति॒र्भर॑न्तीरुपो च्यु॑ष्टिषु । भ॒द्रा नो॑ अ॒द्य श्रसे॒ व्यु॑च्छत स्व॒स्त्यनिं स॑मि॒धानमी॑महे ॥ ५ ॥ प्र । या । सिस॑ते । सूर्य॑स्य । [क्ष्मि । ज्योति॑ । भ॒द्रा । नू । अ॒द्य । श्रन॑से | | 1 र॑न् । उ॒पसे । विऽउँष्टिव | | अ॒स्ति । अ॒ग्निम् | सम्ऽधानम् | ईमहे ॥ ५ ॥ उद्गीध० या उपस प्र मिश्रत प्र इस्येवत् सम् इत्येतस्य स्थाने। सच्छन् सूर्यस्य रश्मिमि सद् ज्योति दीप्तिम् भारमीयाम् भरती भरम्पयो विक्षिपन्त्य हरय, म्युष्टिपु तमसो विवासनवेलासु, सा उपस भद्रा न कल्याप्यः अस्माकम् अव प्रधानयागाइनि धवसेमीम अवार्थ वा वि उच्छत परोक्षरूपेण प्रकान्वरवादग्र प्रथमस्य स्थाने मध्यम | ब्युच्छन्तु तभसि विवासयन्तु । वयमपि उपसः प्रसादाल अध ब्धकीर्तयो लब्धधना घा सन्त स्वरित अमिम् समिधानम् ईमहे ॥ ५ ॥ घेङ्कट० प्रसिखते या सूर्यस्य रश्मिभि सह ज्योति भरती उपस मात्मनो ब्युच्छ्नेषु, सा यूय भजनीया अस्माकम् अथ अद्याय वि उच्छत ॥ ५ ॥ 'इति सप्समाष्टक अष्टमाध्याय पष्ठो घगं ॥ अ॒न॒ीवा उ॒पस॒ आ च॑रन्तु॒ न उद॒मयौ जिहता ज्योति॑िषा बृ॒हत् । आयु॑क्षाताम॒श्विना तृ॒तु॑ज॒ रथे॑ स्व॒स्त्या॑नं समिधा॒नमी॑महे ॥ ६ ॥ अ॒न॒मी॑वा । उ॒पस॑ । आ । च॒र॒न्तु | न॒ | उ । अ॒नय॑ 1 जि॒हम् 1 ज्योति॑पा । बृहत् । अयु॑क्षाताम् । अ॒श्विना॑ । चतु॑जिम् | रथ॑म् | स्व॒स्ति । अ॒ग्निम् | सम्ऽडधानम् | ईमहे ॥ ६ ॥ उद्गीथ० अनमोवा अरोगा उपस आ चरतु आगच्छन्तु न अस्माकम्, कर्मार्थमिति शेष 1 अप्प्रय च आहवनीयादय उत् निहताम् उच्छन्तु ज्योतिषा ज्वालालक्षणेन बृहत् तृतीयार्थे प्रथमैपा। लुग का तृतीयाया । बृढ़ता | दवयागार्थमुज्ज्वलितेषु यह्निपु आ (?) अयुक्षाताम्" मादुपसर्गश्रुत (१) योग्यक्रियापदाध्याहार कार्य । अस्मयज्ञम् भागन्तु' युवाम् अश्विनौ तूतुजिम् क्षित्र शीघ्रगमनम् रथम् शसभाभ्याम् । दवयागे सनिवृत्त स्वस्ति अभिम् समिधानम् ईमहे ॥ ६ ॥ चेट० अरोगा उपस आ चर क्षिप्रम् रथम् अयुक्षाताम् युङकाम् ॥ ६॥ अस्मान् | उत् गच्छन्तु च अमय ज्योतिषा युक्ता । अधिन च मूको १ श्वानाईम् वि 'बानाय अ' 'वाना वि ५त्मीयात् गृको नास्ति मूको ६६ पयर्थ वि दरयु वि अ १० १३ भाग्नेय मूको १४ मुताम् वि यु ताम् वि त्रुटितम् क्ष २ क्रोध को ३३ प्रेत्येव मूको ४ स्थानेन कल्याणा मूको. ८ या मूको शौनमाग° मूको १२ गच्छन्तु मूको