पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८९ दशमं मण्डलम् सू३५, मं ३] सरसः समीपवर्तिनः । तथा सूर्यम् उपसम् च अनागास्थम् याचामहे | भद्रम् सोमः घ सूयमानः अय' कृणोतु अस्माकम् ॥ २ ॥ द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येता॑ सुवि॒ताय॑ मा॒तरा॑ । उ॒पा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य मि स॑मि॒धानमी॑महे ॥ ३ ॥ द्यावा॑ । नु॒ः । अ॒द्य । पृथि॒वी इति॑ । अना॑गसः । म॒ही इति॑ । त्र॒ाये॒ाम् । सु॒वि॒ताय॑ । मा॒तरा॑ । उ॒षाः । उ॒च्छन्तो॑ । अप॑ । बाम् अ॒घम् स्ति। अ॒ग्निम् | स॒ऽधानम् | ईमहे ॥ ३ ॥ उद्गीथ० द्यावा पृथिवी इषि व्यवहितयोः सम्बन्धः यायावृथिव्यौ नः फर्मवैगुण्यजनितापराधवर्जितान् मही महत्यौ त्रायेताम् सर्वसः पालयेताम् सुविताय सुगताय किंच उपाः उच्छन्ती तमांसि स्वर्गप्राप्त्यर्थमित्यर्थः, मातरा मातरी सर्वस्य मातृभूते । विवासयन्ती अप बाधताम् कर्माङ्गभावं प्रतिपद्यमाना उपनयत्वस्माकम् अपम् पापम् । किञ्च स्वस्ति सर्वप्रकारमविनाशम् अग्निम् श्राइवनीयादिकम् समिधानम् कर्मार्थम् सम्यग् दीप्यमानम् ईमहे याचामहे वयम् ॥ ३ ॥ अस्मान् अनागसः चेङ्कट० द्यावापृथिव्यौ अस्मान् अय अपापान् मद्दत्यौ रक्षेताम् सुखार्थम् मातरौ । तथा उपाः अपि उच्छन्ती अप बाधताम् पापम् । अविनाशम् अभिम् समिधानम् याचामहे ॥ ३ ॥ 1 इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्ये॑ दे॒वत् स॒नेभ्यो॑ दे॒वी व्यु॑च्छतु । आ॒रे म॒न्युं दु॑रि॒दत्र॑स्य धीमहि स्व॒स्त्यग्निं स॑मिधानमो॑महे ॥ ४ ॥ इ॒यम् । नः । उ॒स्रा । प्रथ॒मा । सु॒ऽदे॒व्य॑म् । रे॒वत् । स॒निऽभ्य॑ः । रे॒व । वि । उ॒च्छ॒तु । अ॒रे । म॒न्युम् । दु॒ऽवि॒दत्र॑स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒मऽऽधा॒ानम् | ई॑महे ॥४॥ उद्गीथ० इयम् उना यजमानभोगानाम् अवश्यायामां देवयागानां च उत्नाविणी, कर्मागभावप्रतिपच्या कर्त्रीत्यर्थः प्रथमा देवयागकालानां पूर्वी सुदेव्यम् शोभनं देवयोग्यं च रेवत् दृष्टादृष्टफल किं तत् । सामर्थ्याद हि प्रधानयागकालत्वम् । लक्षणेन अस्मभ्यं दातव्येन धनेन तद्वत् । नः अस्मभ्यम् सनिभ्यः दृष्टादृष्टफललाभार्थमित्यर्थः, रेवती देवेभ्यो ददातोति शेषः । धनवती वि उच्छतु तमांसि विवासयतु उपाः । किञ्च आरे अस्मत्तो दूरे मन्युम् क्रोधम् धीमहि । पुरुषस्य व्याख्यातार्थोऽयं पादः । आदरार्थ घ दुविंदस्य दुर्धनस्थ पुनः पुनर्वचनम् ॥ ४॥ 1. आ मूको. वि'. ५ असु॰] वि. २. इति अ ६. उषा मुफो. ३. 'नमग्निम् मूको. ४. अवाचात् वि अभाव ७. उसा मूको. ८. मारित वि. ९-९० नास्ति भूको,