पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३५, मै ७ ] दशमं मण्डलम् श्रेष्ठै नो अ॒द्य स॑वित॒र्वरे॑ण्यं भगमा सु॑व॒ स हि र॑न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒ामुप॑ ब्रुवे स्व॒स्त्य 2 ग्मिं स॑मिधा॒नमी॑महे ।। ७ ।। श्रेष्ठ॑म् । नः॒ः । अ॒द्य । स॒वतः ॥ वरे॑ण्यम् । म॒गम् । आ । सुत्र | सः । हि । र॒त्न॒ऽधाः । असि॑ । रा॒यः । जनि॑त्रम् । धि॒षणा॑म् । उप॑ । ब्रुषे॒ । स्व॒स्ति । अ॒ग्निम् | स॒म्ऽधानम् | ईमहे ॥ ७ ॥ उद्गीथ० श्रेष्एम् प्रशस्यतमम् नः अस्मदर्भम् अय हे सवितः | वरेण्यम् वरणीयं च भागम् भजनीयं च देवमनुप्याथुपभोगाएँ धनम् आ सुव अभ्यनुज्ञानीहि, देहीत्यर्थः । कस्मादेवमुच्यते । यस्त्वम् असि धनानां दाता संविभक्ता भवसि अस्माभिरर्थितः सः त्वम् हि यस्मात् रखधाः सवितारं नृचक्षसम्' सर्वस्मै | उक्त च मन्त्रान्तरे 'विभक्कार हामहे वसोश्चित्रस्य राधसः । ( ऋ १, २२, ७ ) इति । इममेव मन्त्रमधिकृत्य ब्राह्मणमपि भवति अस्मिन्नेवार्थे -- 'तदेव सविता विभक्ताभ्यः प्रजाभ्यो विभजत्यप्योषधिभ्योऽपि वनस्पतिभ्यः ( माश १०, २,६,५ ) इत्यादिकम् । रायः धनस्य जनिनीम् जनयित्रीम् उत्पादयित्रीम् धिषणाम् सर्वदेवस्तुतिलक्षणां वाचम् उप ब्रुवे उपगम्य ब्रवीमि, धनम् उक्तलक्षणम् अस्मभ्यं देहीति । किञ्च स्वस्ति अग्निम् समिधान्नम् ईमहे ॥ ७ ॥ वेङ्कट० श्रेष्टम् अस्मभ्यम् अद्य सवितः । वरणीयम् भागम् आ मुव । भवसि । धनस्य जनयित्रीम् धिपणाम् देवीम् उप स्तौमि ॥ ७ ॥ ३३९१ सः हि त्वम् रवधाः पिप॑तु॑ मा॒ा तह॒तस्य॑ प्र॒वाच॑नं॑ दे॒वानां॒ यन्म॑नु॒ष्या॒॑ अम॑न्महि । विश्वा॒ा इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑ स्व॒स्त्य 2 मि स॑मिधानमी॑महे ॥ ८ ॥ पिप॑तु॒ । मा॒ । तत् । ऋ॒तस्य॑ ॥ प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्या॑ः । अम॑न्महि । विश्वा॑ः । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्य॑ः । स्व॒स्ति । अ॒ग्निम् । स॒ऽइ॒धा॒ानम् । इ॒महे ॥ उद्गीथ० पिपर्तु ईप्सितार्थसम्प्रदानेन पालयतु मा माम् तत् ऋतस्य यशस्य सत्यस्य वा यथाभूतस्य गुणगणस्य सम्बन्धि प्रवाचनम् प्रकर्पेणोच्यन्ते देवतागुणाः अनेनेति प्रवाचनं स्तोत्रम् देवानाम् स्वभूतार्थाय वा यत् स्तोत्रम् मनुष्याः कृतवन्त इत्यर्थः । विश्वाः इत् सर्वा यजमानमनुष्या वयम् अमन्महि कर्तुं ज्ञातवन्तः "उसाः रश्मीनू भोगानाम् उत्साविणीः वा स्तुती: स्पद 'स्पश बन्धने' इत्यस्य था 'रूपश महणलेषणयोः' इत्यस्य 'वा कियन्तस्यैतद्रूपम्। आत्मनि सच माम् ईप्सितार्थसम्प्रदानेन बझन् गृह्णन् श्लेषयन् वा उत् एति उद्गच्छति सूर्यः । पालयतु इति योज्यम् । स्वस्ति अमिम् समिधानम् ईमहे ॥ ८ ॥ वि २. हि य मूको. ३. संवेर मूको ६. रचितास मूको. ७० प्रोः रश्मिम् भोनाना उसाजि मूहो. १०.१. स्व दि. ९. मारय मा बारव त्रिम पार वि ऋ४२४ वेङ्कट० पालयतु १०माम् तत् सस्यस्य प्रवचनम्" देवानाम्, यत् मनुष्याःमः । सर्वाः एव उषसः म्यूशन अवगच्छन् या उत् एति सूर्यः । तत् इदम् भमृतम् इति ॥ ८ ॥ ४. उमार° मूको. ५५. माहित जि. ८-८. बाह्यम्भूको 11. नजि .