पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८४ ऋग्वेदे सभाध्ये [ अ ७, अ ८, व ४० चेङ्कट० तीक्ष्णामः अङ्कुशः । पिण्डितामो नितोदः | अक्षाः एव अशिनः नितोदिनः' इति । पुरपस्य आइपंणात् आह निकर्तनशीलाः, पराजपे शात्मनः तपनाः, विजये परेषाम् तापयिष्णवः | कुमारतिः हर्पकर्मा | इपंदानाः जयतः अपि पुनर्हन्तारः मधुना सम्पृक्षाः घेतू प्रतिकितवस्य परिवर्हणायें भवन्ति ॥ ७ ॥ ति॒ एषां दे॒वईव सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदे॑भ्यो॒ो नम॒ इत् कृ॑णोति ॥ ८ ॥ नि॒ऽप॒श्च॒शः । ऋ॒ीछ॑ति॒ । नात॑ः | ए॒पाम् | दे॒वःऽइ॑व | स॒थि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒म्य॒ः । नम॑ः । इत् । कृ॒णोति ॥ ८ ॥ 1 उद्गीथ त्रिपञ्चाशः व्यधिक पश्चाशत्संख्योपेतः क्रीळति कीडति भास्फारे प्रातः सद्भातः स्तुत्य "एषाम् अक्षाणां सम्बन्धी | किमिव विहरति । देव इव सविता सत्यधर्मा यथा देवः सविता सत्यकर्मा दिवि विहरति एवम् अक्षसम्बन्धिसङ्घातः । स्तुत्या चाक्षा ए॒वा स्तूयन्ते । किन उग्रस्य चित् मूरस्यादि मन्यवे पञ्चम्यर्थे चतुर्थीयम् । मन्योः क्रोधात्" न आ (?) नमन्ते याभिमुख्येन मर्यादया घा न प्रदीभवन्ति न घशे वर्तन्ते अक्षाः । किश राजा चित् सर्वलोकनम्यो राजा एभ्यः क्षेभ्यः नमः इत् कृणोति देवमवेलायां नमस्कारमेव करोति, नावमन्यत इत्यर्थः ॥ ८ ॥ वेङ्कट० एषाम् अक्षाणाम् निपश्चाशः प्रातः जगति सञ्चरति । तावद्भिः ? अक्षैराक्षिका दोव्यन्ति | "देव. इच' सविता सत्यधर्मा से क्षमी उप्रस्य अपि पुरुषस्य मन्यवे न नमन्ति । तमपि जयन्ति । राजा अवि एभ्यः नमस्कारमेव करोति, न युद्धम् इति ॥ ८ ॥ 1 नीचा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा इरि॑णे॒ न्यु॑ताः श॒ताः सन्तो॒ हृद॑य॒ निर्द॑हन्ति ॥ ९ ॥ नी॒चा । वर्तन्ते॒ । उ॒परि॑ । स्फुर॒न्ति॒ | अह॒स्तास॑ः । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ । दि॒व्याः । अङ्ग्राः । इरि॑िणे । निऽउ॑प्ताः | शीताः । सन्त॑ः | हृद॑यम् । निः । दह॒न्ति ॥ ९ ॥ उद्गीथ० "नीचा वर्तन्ते देवनकाले" क्षिसाः भूमौ नीचवर्तमानाः लुटन्तः सन्त इत्यर्थः । उपरि स्फुरन्ति पराजयात् भीतानां धूसकराणां हृदयस्योपरि स्फुरन्तीव चलन्तीवेत्यर्थः । किंच अहस्तासः हस्तरहिता अपि सन्तः हस्तवन्तम् छूतकरम् सहन्ते पराजयकरणेन अभिभवन्त्यक्षाः॥ किच दिव्याः दिविभवाः, अप्राकृता इत्यर्थः, अद्गाराः भक्षलक्षणाः इरिणे आस्फारे" समिन्धनरहिसे न्युप्ताः कितवैः पक्षिसाः शीताः सन्तः हिमस्पर्शा अपि सन्तः कितवान हृदयं पराजयजनित खेन नि: दहन्ति नियमेन भस्मीकुर्वन्ति इव ॥ ९॥ 9. दिनः वि १९; नीतोदिन. वि. २. जये वि, ३० वर्षका वि अ. ५. मक्त वि अॅ; मत्रन्तः वि. ६. आखरे मूको. ७-७. पवा समक्षणा सूको. ११. लोधा मूको. ४. णावे कि अ ८. सम्बन्धि मूको. द्भिः निम् वि* : स्तुनम् वि. ९. पवा मूको १०. पि वा मूको. १३-१३. नास्ति वि. १४. हि दि १५-१५ वन* मूको. १६. आखरे मूको, १७. नास्ति वि अ.