पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३४, म ६ ] दशमे मण्डलम् स॒भामे॑ति कित॒त्रः पु॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒ाई शूनु॑जानः । अ॒क्षासो॑ अस्य॒ विति॑रन्ति॒ कर्म॑ प्रति॒दीने॒ दध॑त॒ आ कृ॒तानि॑ ॥ ६ ॥ स॒भाम् । ए॒ति॒ । वि॒त॒न । पृ॒च्छन । जु॒ष्पा । इति॑ त॒न्वा॑ । शूर्बुजान । अ॒क्षास॑ । अ॒स्य॒ । नि । तर॒न्ति॒ 1 काम॑म् । प्र॒ति॒ऽदीन्ने॑ । दध॑त । आ । वृतानि॑ ॥ ६ ॥ उद्गीथ० कितवसम्यन्धिनोम् सभाम् एति गच्छति क्तित्र । किं कुर्वन् एति | पृच्छमान हे कितन' अस्ति परिपणितध्यमिति पृच्छवित्यर्थ । केन अभिप्रायेण अवश्यम् भद्याऽहम् जेष्यामि इति अनेनाभि नकार छान्दस शोशुचान चकारस्याय प्रायेण | शुचरव तन्वा शरीरेण शूशुजान दीप्यमानश्चेत्यर्थ | कितवस्य सभा गतस्य अभास अक्षा अस्य कितवस्य वतिरन्ति विविध हिंसन्ति कामम् देवनेच्छाम् । किं कुर्वन्त । प्रतिदीन्ने प्रतिदेवित्रे प्रतिकितवाय आ घत 1 किं धारयन्त कृतानि पराजयदेवन् माभिमुख्येन मर्यादया वा दधत धारयन्त इत्यर्थ । कृतारादीन इत्यर्थ ॥ ६ ॥ बेङ्कट० *समाम् एति कितन* पृष्छन् किमत्र अस्ति शक्त इति जेप्यामि इति शरीरेण दीप्यमान । अस्य कामम् वर्धयन्ति कितवाय प्रतिदविने तजयार्थम् आाभिमुरयेन कृतानि दघत । कृतेषु झानिहितेषु भवति जय ॥ ६ ॥ वन अक्षा अ॒क्षास॒ इद॑ङ्कुशिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ । कुमारदे॑ष्णा॒ जय॑तः पुन॒र्हण॒ो मध्वा॒ा संप॑क्ताः कित॒नस्य॑ व॒र्हणा॑ ॥ ७ ॥ नि॒ऽकृत्वा॑न । तप॑ना । व्र॒पथि॒ष्णव॑ । . अ॒क्षास॑ । इत् । अ॒ड्क॒शिनं॑ । नि॒ऽदिन॑ कुमारऽदे॑ष्णा । जय॑त । पुन॒ ऽहन॑ । मध् । सम्ऽपृ॑क्ता । वि॒त॒वस्य॑ । ब॒र्हणा॑ ॥ ७ ॥ उद्गीथ० अक्षा एव अकुशिन अडकुदायन्स, अकुशवतो यथा पुण्यफलइस्तिशिर प्रभृतीनाम् दुखयितारवेत्यर्थ, भवन्ति एव द्यूतकारिणाम् आकष्टारो भाकटार तपना पराजयेन दु खयितारच नितोदिन 'तुद व्यथन हेतुकर्तृत्वेन नियमेन व्यथयितार हस्तलगुडादिना ताइयितार इत्यर्थ, निकृत्वान 'कृती छेदूने' । नियमेन खडगादिशस्त्रेण छत्तारश्वत्यर्थ, सर्वस्वहारकत्वेन सर्वस्य कुटुम्बजनस्य सतापनशीलल श्वेत्यर्थ, सन्तापयितारश्च तापयिष्णव कुमारदेष्णा धनदानद्वारेण कन्या देवनीया क्रीडनीया इत्यर्थ । लम्भयन्त कुमाराणा दातारश्च । अथवा कुमार इव पश्चात् धनाना जेतु कितवस्य पुनईण पुन किन जयत बधेन सर्वस्वहरणरचणेन । कथम्भूताः केन । बर्हणा परिवर्द्दिणा परिवृद्धेन पुनईन्तार | मध्वा मधुना क्षौद्रण विभीदकप्रभवेन सपृक्ता ससृष्टा प्रतिकितवेन देवनवेलायां इन्वारथ | प्रकाश सक्षिता इत्यये । एतत् परमरहस्यप्रकाशनीय कथितम् ॥ ७ ॥ - "तव्यति पनित्यमं त्रि, तथ्यति घृणीत विभ वि सः किं स्त्रया वि भुको ४०३ ४४ नास्ति दि ८ व्यथिता मूको ३३८३ २ पवनेच्छाना मूको ३३ ६ 'सिमिर' मूको 1. विमीतक विभ. ५ प्रतिमूको ९ कोणीया विभ, निनीया वि किं वातयम् ● आकु