पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८२ ऋग्वेदे समाप्ये लुण्ठनशील इत्यर्थ, अक्षः देवनसाधन । किंघान्यत् । कितमस्य अत्यन्ताता अपि सन्त एनम् कि आहु मुवन्ति । धनापहारकत्वात् नयत है कितवाः | ध्यनेष्ट माहुः ॥ ४ ॥ [ अ अ ८५ व ३० पिता माता भ्रातर घ मदादिकम् न जानीम घयम् बस्याप्यय सम्बन्धीति निर्विण्णाः सन्तो नायम् अस्मदीयः इति वदन्तीत्यये प्रापयत यूय रज्ज्या बदम् सन्वम् एतम् कितयम् इत्ये पेट० अन्ये जायाम् अस्य कितवस्य परि मृशन्ति यस्य घने बल्वान् अक्ष देव अभिवा करोति । पिनादय व एनम् पदन्ति न ययम् एनम् अस्मदीयम् जानीम नयत* बद्धम् एतम् इति ॥ ४ ॥ स्वगृहम् यादीध्ये॒ न द॑निपाण्येभिः परा॒यद्भ्योऽत्र॑ हीये॒ ससि॑िभ्यः । न्यु॑प्ताश्च व॒भ्रुवो॒ वाच॒मने॑त॒ एमीदेपां निष्कृत जारिणीव ॥ ५ ॥ यत् । आ॒ऽदीध्ये॑ । न । द॒षिपाणि । ए॒भि । परा॒यत्ऽभ्य॑ । अन॑ । होये॒ । सम्य । नि॒िऽउ॑प्ता । च॒ । ब॒भ्रवं॑ । वाच॑म् । अत्र॑न । एमि॑ । इत् । ए॒ष॒ाम् । नि॒ ऽकृतम् । जारिणीऽइव ॥ पराजित हृतसर्वस्व सन्धि 1 इत्यर्थ उद्गीध० यत् यदा अक्षै आदीध्ये आभिमुरमेन ध्यायामि — न दविषाणि पुनर्न वष्यामि एगि भौ इति तदा परायद्वय आस्पा प्रति पराङ्मुख गच्छद्रय अव होये अवगच्छामि अपसर्पामीत्यर्थ, सखिभ्य सखिभूतेश्य । किंच न्युता च यदित्यनुवर्तते । यदा च भास्फारे कितवे मक्षिप्ता मन्त बभ्रुव बभ्रुवर्ण्य अक्षा वाचम् भूम्यभिघातपरस्पराभिघातलक्षण शब्दम् अक्रन कुर्वन्ति, तदा तस्य शब्द श्रुत्वा व्यसनेनाभिभूयमान सडकल्प परित्यज्य एमि इत् गच्छाम्येव एपाम् अक्षाणा सम्बन्धिगम् आस्फारप्रदेशम् निष्कृतम् सप्तम् 1 किमिव सङ्कल्प परित्यज्य गच्छामि जारिणी इन यथा पारिणी पारवती व्यभिचारिणी काचित् स्त्री व्यसनेनाभिभूयमाना स्वचारित्रमविगणय्य सडकेतस्थान गच्छति एवम् ॥ ५ ॥ 1 वेङ्कट० या अहम् आभिमुख्येन श्रीड, तदानीम् न दूपये" अक्षै न परितपामि । स्वयमेव परागच्छद्रय सखिभ्य अहम् अव हित भवामि, नाह प्रथमम् अक्षान् विसृजामि । पित्रादिभ्य भत्रधानम् । न्युप्ता १ च अक्षा वाचम् कुर्वन्ति । तेपाम् अक्षाणाम् स्थानम् अहम् आगच्छामि एव नारिणी इव सङ्केतस्थानम् ॥ ५ ॥ १४ निष्कृतम् " इति सप्तमाष्टके अष्टमाध्याय तृतीयो वर्ग " । 31 यत्रेषं सन मूको ५५ निगम एप या (१२, ७) द्र गवि, भसोग दि अ वि स अवम् भदोन वि १६ १६. नास्ति मूको २. नास्ति ७ि२ ६ घम् मूको 1० अपने वि, मामरे विक्ष उना बि ३ ●न्ती मूको. ७ दवि० मृको ४. ते वि अ, या वि ८. आाख मूको ९ अवसा 33. दूय वि. "क्षान् वि अॅ" १२ अवमहिन १५० वि