पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८१ सू३४, ३ ] दशमं मण्डलम् चेङ्कट० नमाम् आकृष्टवती, न धुक्रोध एया, शिवा मदीयेभ्य सखिभ्यः माम् च प्राक् अहम् एकारस्य यः परपुरुष तत् प्रवणं करोति स तथोक्तः, तस्य हेतोः इत्यम् अनुव्रताम् जायाम् अहम् अप अरोधम् अक्षव्यासक्तः परित्यक्तवान् ॥ २ ॥ आसीत् । अक्षस्य 1 द्वेष्टि॑ श्व॒थूरप॑ जा॒या रु॑णः॑द्ध॒ न ना॑थि॒तो वि॑न्दते महि॒तार॑म् । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑िन्दामि कित॒वस्य॒ भोग॑म् ॥ ३ ॥ द्वेष्टि॑ । व॒श्रू । अप॑ ॥ ज॒या । इ॒ण॒द्ध । न । ना॒ायि॒तः । वि॒न्दते॒ । म॒डि॒तार॑म् । अश्व॑स्य॒ऽइव । जर॑तः । च॒स्य॑स्य । न । अ॒हम् । वि॒न्मि॒ । वि॒त॒वस्य॑ । भोग॑म् ॥ ३ ॥ उद्गीथ वधूः योग्यत्वात् कितवं जामातरमपि सन्तम् द्वेटि निन्दतीत्यर्थः । जाया च अप रुणद्वि गृहे निरणद्धि रोकल्जया अर्थदाम्या भयाच । किञ्च नाथितः ऋणमोक्षार्थं वृत्यर्थं च धनं याचमानः उपतप्तो वा क्षुधा कितदैर्वा सम्पोदित इत्यर्थः, न विन्दते न लभते मतिारम् धनदानेन सुखयितारम् । किंच अश्वस्य इव यथा अश्वस्य जरतः वृद्धस्य वस्न्यस्य च मूल्यं सदस्य वाहनभोगं दौर्बल्यभयात् न लभते स्वामी, एवम् अहम् न विन्दामि नोपलभे न पश्यामीत्यर्थः, क्तिवस्य द्यूतकरस्य भोगम् कुटुम्बभरणभोगम् ॥ ३ ॥ येङ्कट० द्वेष्टि मां गृहगतम् श्वश्रूः | अप रुणद्धि जाया च । न याचमानः लभते सुखयितारम् । अश्वस्य इव वृद्धस्य विक्रेतव्यस्य वाहनं मुल्यम् तदुईस्य, न अहम् लभे कितवस्य भोगम् बुद्ध्या विमृशन्निति ॥ ३ ॥ अ॒न्ये ज॒ाया॑ परि॑ मृ॒शन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ाज्यक्षः । पि॒ता मा॒ता भ्रात॑र एनमाहुर्न जोनीमो नय॑ता व॒द्धमे॒तम् ॥ ४ ॥ अ॒न्ये॑ । ज॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अ॒गृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः । पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् | आ॒हुः । न । जानी॑म॒ः । नय॑त । ब॒द्धम् । ए॒तम् ॥ ४ ॥ उद्गीथ० अन्ये कितवाख्याः पुरुषाः जायाम् भार्याम् परि मृशन्ति संस्पृशन्ति हस्तवस्त्रगलकेशान् अस्य मदादिकस्य कितवस्य स्वभूताम् । गृहीत्वा आकर्षन्तीत्यर्थः, द्रौपदीमिव दुश्शासन, यस कितचरय मदादिकस्य, स्वभूत धनम् इति शेषः, अगृधत् अभिकाङ्क्षति— इच्छति, जैतुमिति शेष | क्वेच्छति जेतुम् । वेदने चिदिलोंभे । विन्दते लभते धनमस्मिन् कितवः इति वेदनम् आस्फारकम्', तस्मिन् वेदने धनलम्मने आरफारे । "वाजी वेजनवान्, वेगवानू१० ४-४ इन्जमाप्रताम् वि* श्र ७० बरन मूको. ८. ते १. चुको वि. ५. वसुमूलस्याहस्य वस्न मूको, ३. पुरुष वि २. यम् वि शं. ६. चिकेतुः यस्य वि अ': त्रिकोतव्यस्य वि. मूको, ९.. आस्व* मूको, १०-१०. बाजिवेजिवेनवान् वि* श] वाजिवजिवेगवान् वि