पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८० ऋग्वेदे सभाप्ये [ अ५, अ ८, व ३० माेपा । मा | बृह॒त । मायन्ति॒ | प्रवाऽजा । इरिणे । चके॑ताना । सोम॑स्य॒ऽइव । मो॑ज॒ऽन॒तस्य॑ | भृक्ष | नि॒भीक | जागृ॑नि । मह्य॑म् | अ॒च्छा॒ान् ॥ १ ॥ उद्गीथ भावेपा प्रवेपिन प्रकम्पनशीला अक्षाः मा माम् बृहत महत रिमीतकस्य सम्बन्धिन फरत्वेन, फलानीत्यर्थ, मादयन्ति हर्षयन्ति प्रवातेजा भयरवात वाले वर्षासु भवणे वा प्रदशे जाता इरिणे शास्पारे पर्हताना घसैमाना न च मनाग् मादयन्ति । किं तर्हि । सोमस्य इव यथा सोमस्य मौजवतस्य मूनरपयेंये जातस्य भक्ष पान यजमानादीन् 'अत्यर्थ मादयति', एवम् विभोदक विभीदकविकार जागृवि विनयपराजययो इपेशोकाम्या जागरणस्य कर्ता माम् द्वितीयायें चतुर्थी माम् अच्छान् अन्तर्णीतभृशार्थमेवद् द्रष्टव्यम् । अचच्छवद् अत्यर्थे मादयति । केन । सामर्थ्यात् हर्पेण ॥ १ ॥ चेङ्कट० कात्यायन (२,१०,३४)– 'भौषवान् घाइशोऽक्षकृषिप्रशसा चाक्षक्तिवनिन्दा च' इति । प्रवेषिण माम् मद्दत विभीतकस्य फलानि मादयत्ति भवणे देशे जावा इरिणे वर्तमाना । इरिणो नूनम् अधिदवन भवति । सोमस्य इव मूजवति पर्वते जातस्य भक्ष । तथ हि उत्तम सोमो जायते । विभीतक नागरणस्य कर्ता कितवस्य महामू उपच्छन्दन करोति इति । प्रशसति एनान् अनया, निम्दति उत्तराभि । यद्वा प्रवातेजा प्रकृष्टवावे दशे स्थितै युज्यमाना " ॥ १ ॥ आक्षिकै न मा॑ मिमेथ॒ न जिहीळ ए॒पा शिवा ससिभ्य उ॒त ममासीत् । अ॒क्षस्या॒हमे॑कप॒रस्य॑ ह॒तोरनु॑ता॒मप॑ जा॒याम॑रोधम् ॥ २ ॥ न । मा । मि॒मे॒थ॒ । न । जि॒ह्वीळे | ए॒पा | शिवा | सखा॑ऽभ्य । उ॒त | मह्य॑म् | आसीत् । अ॒क्षस्य॑ । अ॒हम् । एक॒ऽप॒रस्य॑ | ह॒तो । अनु॑ऽनताम् । अप॑ । ज॒ायाम् । अरोधम् ॥ २ ॥ ● उद्गीथ० मा माम् न मिमेथ नाऽऽकुटवती सुशीलात्वात् ", न जिहीळे नापि लज्जापितवती सुचरितात्वात्, अथवा न चुक्रोध एपा मम जाया कि शिवा सुखा आसनप्रदामपादप्रक्षालना दियथाहै प्रतिपत्या सुखकरीत्यर्थ सखिभ्य सखिमूतेभ्य कितवादिभ्य " न केवल मम सखिभ्य एच सुखा, उत अपि माम् आसीत् मुखा । एव गुणविशिष्टा सतीम् अक्षस्य एकपरस्य प्रधानो यस्य स एकपर सस्य एकपरस्य पराजयप्रधानस्येत्यर्थं, अथवा एककृतायप्रधानस्य हतो कारणाद् अक्षकृतद्यूतन निमित्तेनेत्यर्थ अनुमताम् अनुगतकर्माणम् अनुकूलामित्यर्थं जायाम् भार्याम् अहम् अप अरोधम् अपरोधितवान्" अस्मि, वित्तमाशेन दुःखिता कृतवानित्यर्थ ॥ २ ॥ एक पर एकपरस्य , 9 इयमृग या (९, ८) व्याख्याता द्व वि 'ये मद' वि म 8 "दक विमुको ↑ प्रविवत्रिण दि पक्ष विस भक्षुन् वि विश्र १० युध्यमानान् वि'अ', 'न्युपमाना वि १३. अक्षनित मूको १४ मन विरका एव वि २ आप्सरे बि' अ मप्सर वि छादयति वि अ ८ सोम सोम वि' अ. 11 सुशीलावत्वात् मूको, १५ उपरो मूको ५ · ३३ "हृदयमुद् नास्ति विस प्रवावजाना १२ किनवेभ्य वि ९ ६६