पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३३, मे ८ ] दशमं मण्डलम् यदीशी॑या॒मृता॑नामु॒त वा॒ा मयो॑नाम् । जीवे॒दन्म॒घवा॒ मम॑ ॥ ८ ॥ यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त | वा | मयनाम् | जीने॑त् । इत् | म॒घवा॑ । मर्म ॥ ८ ॥ उद्गीथ० कि यदि ईशोय ईश्वरोऽहं स्याम् अमृतानाम् देवानाम् उत वा गर्त्यानाम् मनुष्याणाम् । देवमनुष्यादिकस्य सर्वस्य मरणईतोः निर्धारणे यद्यई समर्थः स्यामित्यर्थः । ततः किम् । अध्यते – जीवेत् इत् माणान् धारयेदेव मम्रियेत एवेत्यर्थ, मघवा धनवानीश्वरो राजा मित्रातिथि मम कत्रपस्य पुरोहितभूतस्य, याज्य इति शेपः ॥ ८ ॥ बेङ्कट० 'यदि अहम् ईश्वर स्याम् अमारकाणाम् अपि च मारकाणाम् जीरितोऽ भवेत्वा धनवान् राज्य मम अर्याय ॥ ८ ॥ न दे॒वाना॒ागति॑ व्र॒तं श॒तात्मा॑ च॒न जवति । तथा॑ यु॒जा वि वा॑वृ॒ते ॥ ९ ॥ न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒षः॑ति॒ । तथा॑ । यु॒जा । वि । वि॒त्र॒ते॒ ॥ ९॥ 1 उद्गीथ० अन्यय कवयः कथयति । देवानाम् ब्रह्मादीनाम् व्रतम् कर्म मर्यादाकरणलक्षणम् अति भतीत्य, 'शतायुर्वे पुरुषः' (तैना १,१, ६, ४) इति देवैर्या मर्यादा कृता, तो स्वकर्मानुरूपां च 'उल्लध्येत्यर्थः', शतात्मा चन बहुशरीरवीर्यमतिरपीत्यर्थः, वृग्ररावणादिकः न जीवति । कस्मात् । यस्मात् तथा तेन प्रकारेण शर्त वर्षाणि पुरपो जीवतीति स्वकर्मानुरूपञ्चेत्यनेन प्रकारेणेत्यर्थः । उत्पत्तिस्थितिप्रलयकारणेन युज्यते इति युक् प्रजापतिः, तेन युजा प्रजापतिना "वि वहते विवर्तित निर्मितम् जगदित्यर्थः । एतद् ज्ञात्वा मा शोकं कार्पीः ॥ ९ ॥ येङ्कट० 'न देवानाम् अति क्रम्यते कर्म । शतसंवत्सरथ कश्चित् जोवति अन्य । सहायादिना वि वर्त्तते वियुक्तो भवति मृत इति ॥ ९ ॥ " इति सप्तमाष्टके अष्टमाध्याये द्वितीयो वर्गः ॥ मूको. मूको. [ ३४ ] · 'कवप ऐकूप अक्षो मौजवान् वा ऋषि १, ७, ९, १२ अक्षाः देवता, १३ कृषिः, २-६, ८, १०, ११, १४ लक्ष कितव-मिन्दा | त्रिष्टुप् छन्दः, सप्तमी जगती । प्रा॒नो॒पा मा बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वने॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीको जागृ॑वि॒र्मच॑मच्छान् ॥ १ ॥ 1-9 नास्ति विधा "सब वि. मूको. ३३७९ + नामम वि. ५. दया मूको. ८-८. नारित नि म Xxणाम् अपि च मारकाणाम् वि. ३. दाकारलक्षणम् मूको. 'घयतेत्यर्थः वि अ. ‡ "यान् दिना वि. ेवर वि २-२. कवषकस्थ्यत मूको, ६-६. इधव्यतेत्यर्थः वि, ↑ "तयंव. वि. H तथा युजा $ जीवे वि'. ४. नास्ति विश्ले ९९ नास्ति