पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ मे १० ] दशमं मण्डलम् २३८५ वेङ्कट० स्थले नीचीना वर्तन्ते, उपरि घ स्फुरन्ति स्माक्षिकस्य हस्त आ निधातो । ते अमो हस्तवर्जिता हस्तवन्तम् अभिभवन्ति अयुद्धेन । केचन अन्तरिक्ष्या अङ्गारा इरिणे देवने न्युष्यमाना शीता सन्त कस्यचिद् हृदयम् नि दहन्ति इति परोक्षम् अक्षानू आइ ॥ ९ ॥ जा॒ाया त॑प्यते कित॒वस्य॑ ह॒ही॒ना माता पु॒त्रस्य॒ चर॑त॒ः कं स्वित् । ऋ॒णावा निभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येप॒ामस्त॒मुप॒ नक्त॑मेति ॥ १० ॥ 1 ज॒ाया । त॒प्य॒ते॒ । क॒त॒त्रस्य॑ । ह॒ना । मा॒ाता | पु॒त्रस्य॑ | घर॑त । च॑ | वि॒त् । ऋ॒ण॒ऽ । बिभ्य॑त् । धन॑म् | इ॒च्छमा॑न । अ॒न्येषा॑म् | अस्त॑म् । उप॑ । नत॑म् । ए॒ति॒ ॥ १० ॥ 1 1 1 त्यत्ता सती | माता उद्गीथ० जाया भार्या तप्यते त्रियोगसन्तापम् अनुभवति' कितवस्य सम्बन्धिनी 'हीना ‘ओहाक्' त्यागे'। सन्तप्यते पुनस्य कितवारूपस्य चरत खित् अक्षपरिधूतस्य निर्वेदात् छापि गच्छत सम्बन्धिनी। किञ्च ऋणवा अक्षपराजयजनितर्णवान् सवंत विभ्यत् धनम् स्वेयननितम् इच्छमान कामयमान अन्येषाम् ब्राह्मणादीनाम् अस्तम् गृहम् उप एति गच्छति नक्तम् रात्रौ ॥ १० ॥ घेङ्कट० जाया सतप्यते कितवस्य परित्यक्ता, माता च तप्यते व चित् चरत पुनस्य | यद्वा माता च अन्यत्र भवति । अपि च ऋणान् उत्तमर्णात् विभ्यत् निर्धन धनम् इच्छन् अयेषाम् गृहम् उप एति रात्रौ ॥ १० ॥ स्त्रिये॑ ह॒ष्ट्वाय॑ कित॒नं त॑ताप॒न्येपो॑ जा॒ायां सुकृ॑तं च॒ योनि॑म् । पूर्वा॒हे अश्वा॑न् यु॒यु॒ज्ञे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ बृप॒लः प॑पाद ॥ ११ ॥ त्रिय॑म् । दृ॒ष्ट॒नाय॑ । ऊ॒त॒नम् । त॒ताप॒ । अ॒न्येषा॑म् । ज॒याम् । सु॒ऽकृ॑तम् । च॒। योनि॑म् । पुर्वाह्णे । अश्वा॑न् । यु॒य॒जे । हि । ब॒भ्रून् । स । अ॒ग्ने । अन्ते॑ । वृष । पपि॒द॒ ॥ ११ ॥ उद्गीथ० स्त्रियम् अयेषाम् मनुष्याणाम् आयाम् जायाभूताम् दृष्टदाय सामर्थ्यात् सुखितादृष्ट्वा सुकृतम् च सुसस्कृतं च योनिम् गृह दृष्टवा मज्जाया" दुखिता गृह चासस्कृतमिति कितवम् तत्ताप कितवस्तप्यते इति । अत्र " प्रथमाऽर्थे द्वितीया" । अश्वान् अश्वसहृशान् अश्वान् द्यूतक्रमवोद्धृन् आदित्योदयानन्तरमेवत्यर्थ, वर्तमाने च लिट् 1 किञ्च पूर्वाहे इत्यर्थ व्याप्तन् ● वा अक्षान् युयुजे युक्त द्यूतकर्मणि| हि इति पदपूरण १ बभ्रून् यभ्रुवर्णान् अक्षान्युक्त्वा चतुर्थम् अह्न १५ च अमे अनिसदृशस्याह्न अत अवसाने अरसे आदित्ये स वृषल वृपल सदश 1 नास्ति वि वि', ओइड विम " ' इति सप्तमाष्टके अष्टमाध्याय चतुर्थो वर्ग ॥ ८ इच्छमान वि भूको १३ २ भितपत्ति वि ६ कितवस्य दि ९९

  • कमागे मूको.

४ वन्ती मूको ३ शिता मूको ७७ वर्षणवान् वि' 23 नास्ति मूको. १० जाया वि. १४. बाइकूत् पितॄन् वि, वापितॄन वि ५५ ना हो ऋतवान् अ'. १२. दिवोदायें च ऋतुवान् वि मन मूको, १५५ यह मूको.