पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, ५, ६२७. । अधा॑धि : धी॒ति । अस॑स॒प्रम् | अश | तीर्थे । न । द॒मम् । उप॑ । य॒न्ति॒ । ऊमा॑ः अ॒भि । आ॒न॒श्म॒ । सु॒नि॒नस्य॑ | रू॒पम् | नवे॑दस | अ॒मृत॑नाम् | अ॒भुम॒ ॥ ३ ॥ उद्गीथ० अघायि निहिता स्थापिता प्रवर्तिताऽस्माकम् धोति देवयागशिया' । इदानीम् अरसम् असमानसृष्टिम् उत्कृष्टतम्मानमित्यर्थः । विश्वदेवसद्धम् | अंशाः हविर्भागा तीथेन (?) तीर्थदेशेन दरमम् शत्रूणामुपक्षपयितार दर्शनीय था उप यन्ति रोडयॅऽग्र एट् "ऐड् था। उपयन्तु उपगच्छन्तु स्वीभवन्त ऊमा भवितारः सपंथितार तृप्ते च सति सर्वदेवगणे तत्प्रसादाद वयम् अभि आनदम व्याप्नुयाम प्राप्नुयामेत्याशास्महे सुविनस्य सुइतस्य' मुगतस्य स्वर्गादिकस्य सुतस्य या प्रनाथा सम्बन्धि शुपम् थलें मुगलक्षण स्वर्गादिमुसम् थपत्यसुस वेत्यर्थं अमृतानाम् अभूमन न येत्ति वेश्ययंतस्मिायें नवेदशब्द चैयाकरणा निपातयन्ति 'नानपान्तवेदानासत्या' (पा ६, ३, ७५ ) इति । न न येतारो घेत्तार एवं स्वरूपतो ज्ञातार एव चयम् अमृतानाम् भभूम भवेमेत्येतदाशास्महे ॥ ३ ॥ विध नवेदस चेङ्कट पिपासिते मयि देने बुद्धि निहिता । विसृष्टा च अस्मदीया अपाम् अशा | तीर्थे इन दर्शनीयम् माम् उप गच्छन्ति भापोऽनिन्य १० । अभिप्राडा करयाणस्य कर्मण "सुखम् । ज्ञातार " च देवानाम् अभूम | 'नवेदा' (निघ ३,१५) इति मेधाविनामसु परितम् इति ॥३॥ नित्य॑श्चकन्या॒ात् स्वप॑ति॒र्दमू॑ना॒ा यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जाने॑ । भगो॑ वा॒ा गोभि॑रर्य॒मेम॑नज्य॒ात् सो अ॑स्मै॒ चारु॑श्छदयद्भुत स्या॑त् ॥ ४ ॥ नित्यं॑ । च॒ाक॒न्या॒त् । स्त्रऽप॑ति । दर्मूना । यस्मै॑ । ॐ इति॑ । दे॒व । स॒वि॒ता । ज॒जाने॑ । भग॑ । वा॒ा। गोभि॑ । अ॒र्य॒मा | ईम् | अव्यात् । स | अ॒स्मै । चारै । हृदयत् । उ॒त । स्यात् ॥ ४ ॥ उद्गीथ० नित्य करपावस्थायी प्रजापति चाकन्या" कामयताम् । किम् । सामर्थ्यात् दृष्टादृष्टफलम् तस्मै 'दानुम् स्वपति स्वासा'" प्रजाना स्वामी दमूना दममना वा दान्तमना वा (तु. या ४, ४) | कस्मै | यस्मै यजमानाय मह्यम् देव सविता जनान जनितवान् । दृष्टाइदृष्टफलं च दातुम् छदयत् कामयतामित्येतदाशाम्महे वयम् ॥ ४ ॥ १॥ चेङ्कट० अजस १५ कामयताम् अस्मान् धनपति दममना अग्नि । यस्य होमार्थं मात देव सविता प्रादुर्भवति, "तम् ईम् इमम् अनिम्" मग अर्यमा वाम गोभि अनत्ति रश्मिभि । स अनि १० कल्याण अस्मै मा छन्दयतु उपच्छन्दयतु माम्, अपि च भवनु मद्गृह इति ॥ ४ ॥ १. "गवया मूको, २. किम् मूको ३ तदर्थेन मूको ४-४ लोडू वा वि, वोच्चा वि अ मूको. ६ किन् मूको, ७ दिम् मूको ८. ताइच वि अ विन', 'विन्य वि अपाम् वि७२ १२ ११-११ सुखबिनार नि अ १४. मूको उत्तरार्धस्य व्याख्यानम् अपूर्ण द १५ सम् वि तमिमग्नि वि १७. नास्ति वि. १८-१८० नास्ति वि. १९ चक याद मूको. अ नास्ति विक्ष ५ इश्यस्य १०. "विरुव १३. रनसा मूको. १६-१६. तमिमम निम् वि' ',